SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रेष्य तत्रततो लेख,शीघमाकारितो भवान्॥नार्या भटस्य रूपं च, कृत्वा कष्टं निवारितम् // 1 गुण० कारितं लेख्यकं सर्व, त्वं सदैव सुखी भवेः॥स्वर्ग यास्याम्यथ स्थातुं, मर्त्यलोके न शक्यते॥ चरित्र. // 37 // इति प्रोच्य गते तस्मिन् , विद्युज्जात्कारकारिणि॥शवमेव पुरो दृष्ट्वा, चंद्रःपूत्कारमातनोत्।। || मिलिते स्वजने प्रातः, प्रेतकार्याणि तस्य सः॥ कृत्वा क्रमेणे निःशोकः, पुरीं चंद्रावतीमगात् | चंद्रावल्या समंक्रीडन्नाक्रीडादिषु सोऽन्वहम् ॥वासरान् गमयामास, लीलातिशयभासुरान्१५५ विकारेणान्यदा चंद्रावली केनापि बाधिता॥जाता दुर्गधता देहे, पिता भर्ता च दुःखितौ।। | कारयामासतुर्मत्रतंत्रौषधपरंपराम् / / दिनमेकं गुणे दृष्टे, जातो दोषस्तथैव सः // 15 // 6 चक्रे विलेपनं यः प्राग्यसुदत्ताभिधःप्रभोः।।सोऽवातरत्तदा तस्याः, कुक्षौ हंस इवांबुजे 1580 तस्मिन्नुत्पन्नमात्रेऽस्या,गता दुर्गधता क्षणात्। मध्यस्थचंदनेनेव, प्रत्युताभूत्सुगंधता॥१५९।। ताते कांते च हृष्टे सा समये सुपुवे सुतम् // चंद्रेण श्वशुरेणापि, कृतास्तस्य महोत्सवाः // अनेन चंदनेनेव, कृता मातुःसुगंधता // अतोऽस्य चंदनसार, इति नाम विनिर्मितम्१६१ ॥३णा वर्ध्वमानः क्रमात्ताभ्यां, कलाकौशलबंधुरः।। तारुण्ये कमलाराजपुत्र्यासौ परिणायितः 162 / / RECEN6 For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy