________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धूलीभ्रमणमेवासीत्तया प्रसृतयाभितः॥ तरोर्मूले स्थितस्यास्य संध्यायाः समयोऽभवत् // गुण०|| तरोरुपरि संस्थायी, भूतो भूतं परं जगौ / अस्माकमागतं नूनं, महदेकं कुतूहलम् // 116 // चरित्र. // 34 // चंद्रावत्यधिनाथस्य, चंद्रशेखरभूपतेः॥ तृतीयदिवसे मृत्युर्घातकस्य प्रवेशतः // 117 // / मृते तस्मिन्नमात्याद्या, एतस्यांतःपुराणि च // वन्हिना मृत्युमाप्स्यंति, महदेतत्कुतूहलम् // | श्रुत्वेति सहसोत्थाय, चंद्रो नगरमागतः॥आगत्य भांडशालायां, चिंतयामास चेतसि // / येन केनाप्युपायेन, रक्षा स्याद्यदि भूपतेः॥तथाभव्यमिति ध्यात्वा, व्यकीणात्सर्ववस्तु सः।। रत्नपंचकमादाय, राजयोग्यमसौ प्रगे // प्राप्तःसमां नरेंद्रस्य, प्रतीहारनिवेदितः // 121 / / राज्ञासौ तेषु रत्नेषु दृष्टेषु बहुमानितः // कस्त्वं कुतः समेतश्चेत्यूचे स प्राह भूपतिम् 122 / 1. अहं चंपात आयात इहास्मि व्यवसायकृत्॥हितं च स्वामिनः किंचिद्वाच्यं नावसरः पुनः॥8| 2 राज्ञोचे पश्चिमे यामे, त्वयागंतव्यमित्यसौ॥ विसृष्टः स्वेप्सिते स्थाने,भुक्त्वा प्राप्तो नृपांतिकम्।। प्रोक्तायां भूपवा यां, जगौ तं प्रति भूपतिः॥शयनं न करिष्यामो, धर्मण्यपि गृहाबहिः१२५५॥३४॥ तं विसृज्य स्वरक्षार्थ नृपस्तस्थो सचेतनः॥तृतीयदिवसे रात्रौ, महान् कोलाहलोऽजनिः 126 / / For Private and Personal Use Only