SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R - | ततः सम्यक्त्वमूलानि, व्रतानि दादशापि हि // मुनिरारोपयामास, जग्राह च मुदा नृपः / / गुण०|मुनिं नत्वा गृहं गत्वा, पालयित्वा चिरं भुवम् // पद्मपुत्राय राज्यं च,दत्वासौ संयम ललौ॥ चरित्र. // 33 // / संयमालाप्य सौधर्म, सुखं भुक्त्वा ततच्युतः॥आयःप्रथमराजाख्यस्तवायं नंदनोऽभवत् // // इति स्नात्रपूजायां दत्तकथा.॥ कृतं विलेपनं येन, गतिस्तस्याथ कथ्यते॥अत्रास्ति भरतक्षेत्रे, पुरी चंपा गरीयसी // 107 // / तत्र श्रीनंदनो राजा, सोमश्रीस्तस्य च प्रिया // सोमःश्रेष्ठी च तस्यासीद्धर्मादत्रासितातिधीः / श्रीमतीकुक्षिसंभूतश्चंद्रस्तस्य सुतोऽभवत् // निजान्वयनभोदेशे, नवीन इव चंद्रमाः॥१०९॥ साहित्ये लक्षणे तर्के, षड्भाषास्वपि कौशलः // चंद्रो बभूव निस्तंद्रमुपाध्यायप्रसादतः 110 // 8 अहं स्वकीयद्रव्येणोपार्जितेन करग्रहम् ।।कर्तास्मीति हृदि घ्यावा, सार्थ सज्जयतिस्म सः॥ जनकस्यानुमत्या स, पुरी चंद्रावतीं प्रति॥गच्छन्नविच्छिन्नगतिस्तांजगामाभिरामधीः 112 || गृहीत्वा भांडशालां स, व्यवसायविचक्षणः।। अकरोव्यवसायं च जिनधर्मपग्रयणः // 113 // // 33 // कदाचिद्ग्रीष्मकालेऽस्य, वने केनापि हेतुना // गतस्य प्रकटा वातावलो च विकटाभवत्।। -40: For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy