________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HODH को अमुं क्षुरिकया हत्वा, भृत्यं यात्येष धावतः॥सुभटा धाविता यावत्तावत्स्वापि ययौ च सः // गुण० प्रातः प्रीतिभराद्भपश्चंद्रमाकार्य संसदि // जगौ मे जीवितं दत्तं, जगदानंददायकम् 128 | // 35 // आलोच्य मंत्रिभिः सार्द्ध, राज्यार्द्ध मुदितो ददौ॥चंद्राय सुतया चंद्रावल्या साकं नरेश्वरः।। राजसौधांतिके रम्ये, मंदिरे तस्य तस्थुषः॥आययौ तपितुर्लेखश्चंपातः सोप्यवाचयत् 130 / अपीत्वा नीरमप्याशु, त्वयागंतव्यमेकदा॥ असौ तद् ज्ञापयामास, भूभुजे गमनोत्सुकः॥ मुक्ता चंद्रावली तत्र, नृपेणानुमतोऽचलत् ॥गच्छन् पथि नदीतीरे, स्थित्वासौ दिनमत्यगात्।। संध्यायां सरितो दूरं, गतः स तमुचिंतया॥ददर्श रुदतीं कांचिदंगनां शाखिनस्तले / / 133 / / / का वं रोदिषि तेनोक्ते, सा जगौ शृण्वहं नदी॥अर्द्धरात्रे महायूरो, नद्यामत्र समेष्यति।। यास्यति प्रलयं सर्वो, लोकस्तेनैव रोदिमि // श्रुत्वेति सत्वरं चंद्रश्चचाल सपरिच्छेदः 135 / पृष्टा तैर्जनै मोक्तं श्रुत्वा पूरसमागम् // चंद्रोदध्यावहो कीदृगुपकारः कृतस्तया // 136 // || विषमे सोऽथ कांतारे, भोजनाय स्थितोऽतरा।भोक्तुं निविष्टाःसर्वऽपिभटास्तस्यक्षुधातुराः / / - तदैव गिरिभिल्लानां, धाटो तत्र समागता // मलिना मेधमालेव, शरासारं वितन्वती 138 / For Private and Personal Use Only