________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / सुताः सप्तदशाप्येते, जिनं यावन्नमंति न // स्तन्यपानमपि प्रायस्तावत् कुर्वति न ध्रुवम् // गुण०।। मुनिः प्रोचे महाराज, श्रूयतां पूर्वजन्मजम् // एतेषां सफलं वृत्तं, कथ्यते भवतां पुरः॥२४॥ // 26 // अत्रैव हस्तिनापुरे, धनदत्तोऽभवद्धनी // प्रासादः कारितो येन, जनानां नेत्रगोचरः॥२५॥ के सुताः सप्तदशाभूवंस्तस्य भार्याचतुष्टयात् // एतद्विज्ञातपूर्व ते, जातिस्मरणयोगतः // 26 // / ओमित्युक्ते नृपेणेष,मुनिःप्रोचे ततः शृणु // प्रमादमदिरामत्ता, जातास्ते तस्य नंदनाः।।। / यत्र तत्र भ्रमंतस्ते, लोलया वक्रचंक्रमाः। अन्येचुर्देवरमणे प्रयाताः क्रीडितुं वने // 28 // गीतं नृत्यं स्मितं वाप्यां,स्नानमांदोलनं द्रुषु / कुर्वाणाः स्वेच्छया तत्र, प्रदेशे ददृशुर्मुनिम्॥ पारयित्वा मुनिः कायोत्सर्ग लाभं विदन् जगौ॥आगम्यतां महाभागा, हितं किंचिनिगद्यते / परस्परं स्मयमाना,लीलया वक्रवीक्षिकाः॥ नमयित्वा शिरः किंचिन्निविष्टास्ते मुनेःपुरः // / मुनिःप्रोचे महाभाग्या, यूयं शास्त्रविशारदाः॥ ततो विचक्षणैः साकं, गोष्ठी पुण्येन लभ्यते३२ | एते वस्त्राद्यलंकारा लीलामात्राद्भवेत् कुतः। ते प्राहुरर्थतःसर्वा नरागां स्युःसमर्थता // 33 // | अर्थेन प्राप्यते कीर्तिः, स्यादर्थाद्राज्यमान्यता।।मुनिर्जगौ पुनः कस्मादर्थ एव प्रजायते 34 / // 26 // For Private and Personal Use Only