SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | धर्मेण विपुला भोगा, धर्मेण सुरसंपदः // धर्मेण पुत्रमित्राणि, सर्वसौख्यानि धर्मतः // 11 // गुण० व्रतानि धर्मरूपाणि, पंच वा द्वादशाथवा ।।दानं शीलं तपोभावो, धर्मभेदा अनेकशः॥१२॥ चरित्र. // 25 // | आद्यं पुण्यं च तत्रापि,श्लाध्यते जिनपूजनम्॥यदिनान हि सम्यक्त्वमपि पंफुल्यते नृणाम् | विधिनैव विधातव्यं, तत्रापि जिनपूजनम् / / गुणाय जायते युक्त्या, कृतं भेषजमप्यहो 14 विधाय पूजां जैनी ये, भोजनं कुर्वतेऽन्वहम् // भोजनं कथ्यते तेषामाहारःशेषजंतुषु 15 / / अत्रांतरे मुनिःकश्चिद्विपश्चित् पृच्छतिस्मतम् / / जिनपूजां विनाप्येते, साधवःसाधव कथम्१६ | / मुनिः प्रोवाच पूजाया, भेदद्वयमुदाहृतम्। एका हि द्रव्यतःपूजा, द्वितीया भावतः पुनः / / / / द्रव्यपूजां प्रकुर्वति, विरताविरता जनाः। सर्वसावधविरता, भावपूजां तु साधवः // 18 // | भावपूजा निरारंभा, सारंभं द्रव्यपूजनम् / ज्ञातव्यो कूपदृष्टातो, जिनानां द्रव्यपूजने // 19 // || अथ प्रस्तुतमाचख्यौ, मुनिः शृणुत भोजनाः॥ भोजनावसरे नूनं, जिनः पूज्यो निरंतरम्।। - मुख्यरीतिरियं ज्ञेया, त्रिसध्यं यज्जिनार्चनम्।।अभावे जिनपूजाया, नूनं, कार्यानमस्कृतिः॥ // 25 // * अत्रांतरे नृपोऽवादीदंतर्वक्तुं न युज्यते ॥तथापि क्रियते पृच्छा, हृदि माति न कौतुकम्२२ || For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy