________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir M तथा का नृपेणाथ, विसृष्टो मंत्रिपुंगवः // गत्वा सिंहलराजस्य, प्रीतिपूरमवर्द्धयत् 232 / / गुण० गुणवर्मा चरेणोचे, कोऽप्येति परराष्ट्रिकः।।मुखं पश्यति भूषाले, मंत्री ज्ञात्वा व्यजिज्ञपत्।। चरित्र. // 2 // अस्ति रत्नपुरे नाग्नि पुरे रत्नांगदो नृपः।। सुता कनकमालास्य, चिरात्त्वय्यनुरागिणी२३४ / तां समादाय यात्रार्थ, समेति स महीपतिः॥ श्रुत्वेति गुणवर्मापि, भूपस्तत्संमुखं ययौ // मिलितो भूपती तत्राभूतां प्रीतिकरौ जने॥महायात्रा कृता रत्नांगदेनाथ जगत्प्रभोः२३६ / | पुण्यकार्य मसौ कृत्वा, गुणवर्माणमालपत् // मत्सुतामुपयच्छस्व यच्छस्व मनसि स्थितम् // है तथैव कृत्वा तेनाथ, विसृष्टो मानतः // ययौ रत्नांगदो राजा, निजं रत्नपुरं पुरम।।२३८१ एवं चतुर्भिरमलैः सहितो ह्युदोरै-दो रैः सुवर्गकलिनैर्गुणवर्मभूपः // तुल्यैः श्रितस्य लघुभिर्गिरिभिः सुमेरो-माणिक्यसुंदररुचेः श्रियमावभार / / 239 / / ईति श्री अंचलगछेच्श श्री माणिक्यसुंदरसूरिचिरचित्ते पूजाधिकारे गुगवर्माचरित्रे // 19 // प्रियाचतुष्टयप्राप्ति वर्णनो नाम प्रथमः सर्गः (e): For Private and Personal Use Only