________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir है। कथमेकाकिनी बाले,का तं सुंदरि रोदिषि॥ श्रुत्वेति रुदितं मुक्त्वा, मुदितंसा मनोदधौ२२० / गुण अभ्युत्थाय सलज्जा सा, बभाषे नृपतिं प्रति॥ खेटचैत्ये त्वया दृष्टा, रत्नमालाभिधास्म्यहम्।। चरित्र. // 22 // सा गता स्वपितुः, सिंहभूपतेः सिंहलेशितुः॥सदने स्वानुरागंच, सखीभिस्तमजिज्ञपम्२२२ / / * अमन्यमाने जनके, मद्धाक्यमतिदुःखिता // सुप्ता पल्यंकतः केनाप्यानीतास्म्यत्र कानने 2230 प्रियस्य दर्शनेनाद्य, सर्व भव्यमजायत // श्रुत्वेति मुदितो भूपस्तां गृहीत्वा गृहं ययौ 224 / / / कथं विवाह्या कन्येयमदत्ता जनकादिभिः।।इति चिंतयति मापे, प्रतिहारो व्यजिज्ञपत् 225/! | मंत्री सिंहलराजस्य, द्वारे तिष्ठति वारितः॥भूपेनोक्तेन तेनाशु, स आनीतःसभांतरे 226 / | स्फुरद्रत्नमयं मुक्त्वा,प्राभृतं नृपतेःपुरः। मंत्री संमानितोऽत्यंत, निविष्टो योग्यविष्टरे // 227 / / कथं यूयं समायाताः, सिंहलद्वीपवासिनः।। इति पृच्छति भूपाले, स जगौ शृणु कौतुकम्२२८५ - अस्माकं स्वामिनःपुत्री, रत्नमालाभिधानतः॥सा केनापि हृता तेन,नृपतिर्दुःखितोऽभवत् / / स्वप्ने केनाप्यथादिष्टस्त्वत्पुत्री हस्तिनापुरे॥मुक्तास्ति मंत्रिणं प्रेष्य, विवाह्या गुणवर्मणा२३०॥२२॥ - ततः कस्यापि सांनिध्याद्रयमत्र समागताः॥इदं स्वीक्रियतां सर्व, स्वामिनःसुतया सह // 40-4400-00 For Private and Personal Use Only