________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | तस्याधिष्ठायकोभावी, सोऽहंतद्भक्तितत्परः।। तस्मिन् तीर्थेममाप्यस्ति, मोक्षस्तेनेति कथ्यते / / गुण०|| इत्युक्ता व्यंतरे मौनभाजि तौदंपती मुदा // स्वीयंसद्म समायातो, सर्व हृष्टं कुटुंबकम् 197 चरित्र. // 20 // तत्पिता समये तस्मिन् , भारमारोप्य भावतः // दीक्षां गृहीत्वा माहेंद्रदेवलोकेसुरोऽभवत्।।।।। | अकारयद्धनोऽन्येयुःप्रासादमिह कानने॥स्थापितः पार्श्वदेवधिश्चाष्ठाता ब्यंतरोऽभवत् 199 / / / प्रकारैः सप्तदशभिः, स श्रेष्ठी श्रेष्ठभक्तिभाक् // श्रीपार्श्व पूजयामास,प्रासादे तत्र सर्वदा 200 / / | धनदत्तस्य कांतानां, तिसृणांचपृथक् पृथक् ॥चत्वारो नंदना जाताश्चतुर्थ्या पंच जज्ञिरे 201 / दत्तश्चवसुदत्तश्च, सुदत्तश्चित्तनंदनः // लक्ष्मीधरो धनेशश्च, धननाथो धनेश्वरः // 202 // कनकः कनकाभश्च, हेमांभो हेमवर्णकः / श्रीदश्रीदत्तशंखाश्चा, धर्मोधीराभिधस्तथा // एवं सप्तदशाभूवंस्तनयास्तस्य विश्रुताः।। समये सप्रियःसोऽथ, प्रपेदे संयमश्रियम् // 204 / / | प्रपाल्य निरतिचारं, चारु चारित्रमुज्ज्वलम् / / सप्रियोऽनशनात्प्रांते, सौधर्म स सुरोऽभवत् // .. कपल्यंकादुत्थितःसुप्तस्तरुणेन नरेण सः / / स्नात्वा विहितशृंगारव्यवसायः सभां ययौ 206 // 20 // . पुस्तकं वाचयित्वास,सिद्धायतनसंस्थितान् / / पूजयित्वाहतो भक्त्या, सुधर्मासंसदि स्थितः // For Private and Personal Use Only