________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैरिण्यभ्येति काप्येषा, मदुःखसमये यदि // तदाशिक्षांप्रदास्यामि, ध्यात्वैवंसाप्रधाविता // गुण० विदार्य नखरैरंगं, दुकूलेन समं शिवा // तत्को त्रोटयामास, समं हारेण रोषिता॥१८५॥ चरित्र. // 19 // कष्टान्नंष्ट्वा गृहं सागादत्नमाला पृथगृहे // श्वश्रृं जगौ भगिन्या मे, विपन्नं तत्सुतद्वयम् // यामि युष्मदनुज्ञाता, तत्पुत्रमुखदर्शने / तयोक्ते सा ययौ तत्र, शोच्यवेषधरा गिरौ 187 / / दुःखेन विलपंती तां, देवोपालंभदायिनीम् / / कथंचित् स्थापयित्वा सा, शिवोचे मद्धचःशृणु॥ / नास्ति मेऽत्रगिरौ सौख्यं, यास्याम्यन्यत्रकुत्रचित् / / द्वादशे दिवसे प्रेतकार्य कार्यचपुत्रयोः / / तस्मिन् दिने त्वयागम्यं, सहानेयस्तुवल्लभः।।इत्युक्त्वा शिवया स्वैरं, विसृष्टा सा गृहं ययौ / / / 7 दिने तु द्वादशे पाने, सा स्वकांतेन संयुता॥आरुह्य वाहिनीं तत्रागमत् प्रीताचसा शिवा // | प्रेतकार्ये कृते सावङ्, निधिरत्रास्ति गृह्यताम् / / उदपाटि च ताभ्यां स, वाहिन्यांच निवेशितः | | कथं मनुष्यभाषास्या, इति चिंतयतोस्तयोः।।बभासे व्यंतर कश्चिददृश्योव्योमनिस्थितः 193 / / अत्रैव नगरे देवदत्ताख्यकृपणोऽभवम् / / निःक्षिप्तोनिधिरत्रासीज्जातोऽहंव्यंतरस्ततः / / 194 // - अक्षयोनिधिरस्त्येष, व्ययःकार्यःसदा त्वया // श्रीजैनमंदिरं कार्य,स्थाप्य पार्श्वप्रभुःपुनः॥ 9 // For Private and Personal Use Only