________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / प्रत्यासन्ने गिरौपूर्वभवस्य भगिनी मम॥शिवास्ति सुषुवे पुत्रद्वयमद्य तया निशि // 172 / / गुण०|यामि वर्द्धयितुंतस्याः, पुत्रौ लाभोऽस्तिमेऽपि हि॥ श्रुत्वेत्यचिंतयच्छ्वश्रूरियं नैव मृषाऽवदत् चरित्र // 10 // सा तयानुमताचालीत्, स्कारशृंगारशालिनी।।करस्थसाक्षतस्थाला, बालागिरिगुहंययौ॥१७४॥ | आयांतीं तां शिवा प्रेक्ष्य, जातजातिस्मृतिःक्षणात् // दैवतस्य प्रभावेण, मनुष्यवचसा जगौ।।। आगच्छागच्छ भगिनि,प्रोतास्मि तव दर्शनात् // सा तां शिवांतथापुत्रौ,भव्ययुक्त्या ह्यवीवृधत्।। शिवयापि समादाय, स्थालं गत्वा गुहांतरम् // रत्नैःप्रपूर्य दत्त्वा च, सा विसृष्टा गृहं ययौ 177 / / / श्वश्रूहस्ते तया दत्ते, रत्नस्थाले मुदा च सा // तस्याःश्वशुरमाकार्य, वधूवृत्तमचीकथत् // 17 // श्रेष्ठी रत्नेषु दृष्टेषु, प्रीतःप्रोचे प्रियां प्रति॥ नीचकर्म न कार्याऽसौ, मूर्तालक्ष्मीरियं वधूः // तनोविशेषतो मान्या, साभूत् परिजनेऽखिले // ईर्ष्या किंतु करोतिस्म, तस्यां ज्येष्ठवधूस्ततः।। पुत्रद्रये मृते तस्याः शिवाया दैवयोगतः / / कृत्वा मूर्खा तदाऽऽकंदं, दथ्यौ ज्येष्ठा वधूरिति।। / रत्नमाला गता पूर्व, यथा रत्नानि चानयत् / तथाहमपिगत्वा तान्यानेष्याम्यत्रवारके 182 // 10 // * श्वश्रू पृष्ट्वा गतां तत्र, मशृंगारां सकुंकुमां / / तां करस्थावतस्थालां,शिवा वीक्ष्य व्यचिंतयत्।। -: For Private and Personal Use Only