________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र. साचीकृताक्षीव ततो घृताची तिलोत्तमा चोत्तमनाट्यशक्तिः // गुण. मेने मनोज्ञा किल मेनकापि, कलाकलापस्य फलेग्रहित्वम् / / 163 / / // 17 // ( शालविक्रीडितवृत्तम् ) इत्येवंविधगीतवाद्यनटनःपूजांविधायत्रिधा, तामूलादिरचय्यसप्तदशधापीतस्तदाखंडलः // / अर्चेयं धनदत्त उज्वलसरिनी रैम्पटी रैपटुः, कपूरैस्तुचमेरुनंदनवनीकल्पद्रुपुष्पैश्चिरम् 164 181 / एतत्काव्यानुसारेण, नृपश्चक्रे जिनार्चनम् / तथा परिजनः सर्वो, यथा राजा तथा प्रजाः।। / / मंत्री प्राह नृपं रंगानिविष्टं रंगमंडपे / अकस्मान्नाथ ते मूर्छा, चेतना चाभवत्कथम्१६६ / 8 कुतश्चैतानि काव्यानि. कुतो रीतिरियं मता // सर्वमेतत्प्रभो ब्रूहि, कौतुकं मम वर्त्तते / / s भूपः प्रोचेऽर्हति दृष्टे, जातिस्मृतिरभून्मम // सर्वः पूर्वभवो दृष्टः स्पष्ट एष निशम्यताम् 168 / अत्रैवासीद्गजपुरे, पुरा श्रेष्टी धनावहः / / धनदत्ताभिधस्तस्य, सुतस्तारुण्यमाश्रितः॥१६९॥ वधूश्चतस्रस्तस्यासन् , रूपलावण्यमंयुताः।।तुर्या तुचारुचातुर्या, रत्नमालाभिधाभवत॥१७०॥ // 17 // अन्यदा निशि निद्राणा, शिवाया फेकतानि सा॥श्रुत्वा जातिस्मृतेःप्रातःश्वश्रूसविनयं जगौ॥ For Private and Personal Use Only