SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - न जराऽऽपतिता यावदप्रसूतैव तावता॥ ऊदाप्येषा ह्यनूदैव, समरे समराजिते // 110 // गुण० सुखेन दीयतेऽमुष्मै, यद्येषा भवता स्वयम् ॥गुणंसमन्यते तर्हि, श्रमो येनास्य वारितः१११ चरित्र. // 10 // दूते निर्वासिते तेन, याते सति दिशोऽखिलाः।। स्त्रीवद्रजस्वला जाता,वाद्यनादास्तथाभवन् प्रियानेत्रदये न्यस्य,दिव्यांजनमथो नृपः। प्रियां प्रोचे प्रियेऽत्रैव, स्थातव्यं यावदागमः११३ 8 | बाढमुक्ते तया राज्ञि, सायुधं रथमाश्रिते // सज्जीभवति सेन्ये च, सा दध्यौ निजचेतसि११४/ दिव्यांजनप्रभावेण, नमां द्रक्ष्यति कश्चन // प्रियपृष्ठस्थिता तस्य, वीक्षेऽहं युद्धकौतुकम् 115 / / * ध्यात्वेति सानुलग्नेव, चलिता भूभुजा सह॥समरेण समं पत्युयुद्धं वीक्ष्य विसिष्मिये११६ / / | सा पश्यंती प्रमोदाश्रुपूरेण प्लावितांवका॥गलदिव्यांजना दृष्ठा, समरेण नृपानुगा॥१९७॥ BI भमव्याजादपसृत्य, जहू तेन रणादियम् / / नृपो जिताहवंमन्यः, स्वावासं मुदितो ययौ 118 | प्रियामलभमानोऽसौ, ज्ञात्वा तद्धरणं रिपोः॥ मूछित पतितः पृथ्व्यां,भृत्यैश्चक्रे सचेतनः११९ / / | अलं विषणचित्तोऽसौ, निशीथसमये नृपः ॥अंजनाद्रिगिरेः शृंगे देवोद्योतमलोकत।।१२०॥ 7 // 10 // किमेतदिति साश्चर्यो, गतस्तत्र नरेश्वरः // ददर्श नखर्माणं, मुनिमुत्पन्नकेवलम् // 12 // For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy