________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्र हेमपुरं नाम, पुरं नाममनोहरम् // राजा हेमांगदः पाति, हेमाद्रिखि धैर्यंभूः // 9 // गुण० हेमचूला प्रिया तस्य, सत्प्रशस्यगुणक्रिया। तत्कुक्षिसरसि हंसी, कन्यास्ति कनकावली।। चरित्र. // 9 // सा तारुण्ये प्रदत्तासीदाज्ञे समरकेतवे // केनापि हेतुना तस्या, विवाहो नाभवत्पुनः१०० अथ मन्मथदूना सा, त्वामेव पतिमिच्छति // हितोऽस्मि ततस्तस्याः, पित्राहंभवतःकृते 101 / / पंचाशद्योजनी च स्यात्तत्पुरं नगरादतः।। पंचविंशतियोजन्यां, गिरिरस्त्यंजनायः // 102 // / तत्रास्ति समरकेतुः, संकेतः शौर्यसंपदाम् // यस्मै पूर्व प्रदत्तासीकन्या सा कनकावली 103/ अयं यथा न जानाति, तथागम्यं त्वयान्यथा। विधत्ते स विवाहस्य, व्याघातमपि चेत्कुधीः / / पचायोम्यं करिष्यामीत्युक्त्वा दूतं विसृज्य तम्।। नृपतिःसुदिनेऽचालीवलेन सहितोद्विधा। भाग्ययोगात्तदातस्य, वैरी रोगातुरोऽभवत्॥ब्रजंतमपि तं श्रुत्वा, मनस्येव विषण्णवान्।।१०६॥३ नृपो हेमपुरं प्राप्तः, शुरेण कृतादरः॥ महोत्सवादुपात, सस्नेहां कनकावलीम्।।१०।। दिनानि कल्यपि स्थित्वाव्यावृत्तः खपुर प्रति॥ सैन्यमावासयामासांज गिरिगिरेवने।।१०वा // 9 // समस्पहितो दूतस्तत्रागस नृपं जगौ // मन्मुखासमरेणोक्तं, शृणु किंचन काचिकम् 109 / For Private and Personal Use Only