________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 446 3 धिधिक तव महाकोपं, व्यर्थ ते जिनपूजनम्॥अहंदाशातनाकारि, न पुण्यमपि लभ्यते गुण जल्पंतमितितं वीक्ष्य, सूर्यवदुर्द्धरौजसम् // खेटस्तथा हृदि क्षुब्धो, यथा तच्चरणेऽपतत्८७ चरित्र. // भूपो भूयोऽप्यभाषिष्ट, निविष्टो रंगमंडपे॥ रात्रौ पूजा निषिद्धास्त्याशातना तु विशेषतः * तांबूलं भोजनं पानमुपानत द्यूतमैथुने // स्वापो निष्ठीवनं मूत्रमलौ चाशातना इमे 89 / स्त्रीणांभोगांतरायोऽपि, भवेत् कर्मनिबंधनम्।।श्रुत्वेति खेचरः प्रोचे, साध्वहं बोधितस्त्वया। प्रियायै भूभुजा दत्ते, पतिताभरणे तदा / / अन्वमीयत खेटेन, स तस्या इंगितैः प्रियः९१ | भूपं विलोक्य कन्यासु, पृच्छंतीषु पुनःपुनः।। रत्नावली स्मितेनैव,स्माह स्वं लज्जितापतिम् / / अस्माकमपि कांतोऽस्तु, त्वत्पतिस्तासु तामिति // क्षामस्वरं वदंतीषु, ज्ञातवृत्तोऽवदन्नृपः९३ / / || अदत्ता द्रुह्यते कन्या, ह्यन्यायोऽसौ न युज्यते // पितृमातृप्रदत्तास्तत्परिणेष्याम्यमूर्युवम्।। खेटेन निन्यिरे कन्याः, स्वस्वस्थानं ततः क्षणा।। जिनं प्रणम्य भूपोऽपि, सप्रियःस्वपुरं ययौ / महोपकारं स्मरति, प्रयाते स्वपुरं खगे // पट्टदेवी कृता रत्नावली राज्ञा प्रमोदतः // 9 // 1 // दाःस्थेनावेदितोदूतोऽन्यदा भूपं व्यजिज्ञप। राजन् कलिंगदेशोऽस्ति, क्लशलेशविवर्जितः।। 40-20 For Private and Personal Use Only