________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लया समं तमाम्य, ब्रजनंबरवर्त्मना // स चैत्यं तुंगमद्राक्षीदेताब्यगिरिसंनिधौ // 74 // कृतकोलाहलं हर्षान्दपः खेचरमंडलम् // ददर्श तत्पुरःस्थं च दुर्द्धर्षखेचरेश्वरम् // 75 // चरित्र. उत्तीर्य व्योमयनात्स,प्रणम्य वृषभप्रभुम् ॥अदृश्य एव तत्रास्थाचित्रवीक्षणलालसः।।७६।। / स्नावल्यपि तत्राहन्मूर्ति नत्वा खगाज्ञया॥आयातास्वन्यकन्यासु, नर्तकीवन्नन सा // 7 // / पतिताभरणं तस्या, नृत्यव्याक्षेपतो नृपः।।जग्राह तिस्रःकन्यास्तु, चकीतादिकक्रियाम् // 7 // | अथ निवृचे संगीते,खगं स्नावली जगौ // पतिताभरणं किंचिन्न लभेऽद्य जिनालयो।७९॥ MH कोपाटोपात् खगःप्रोचे, रेरे शृणुत खेचरागादत्वाभरणमेतस्या,गम्यतां हन्मि वोऽन्यथा 80 वे तं कोपाकुलं वीक्ष्य, पक्षिवत् प्रपलायिताः।। खगो रुष्टो दधावेऽथ,कन्यासु कस्खालभा८१ / / वन्हिःशुष्कमशुष्कं वा,पुरस्थं ज्वालयेद्यथा॥निर्मतुंवासमंतुंवा, तथा हन्यात् क्रुधांधलः 82 / / सदृश्या नृपतिस्तस्यादृश्य एव करस्थितप्॥ करवालं तदा जहे, स्त्रीणां हत्यामसासहिवाशा अपश्यन् नृपति कापि, सिक्ककात्पतितौतुवन् / इस्स्तःपश्यतिस्म, स विस्मयस्सान्वितः 84 || - वासु कोपात्पुनस्तस्मिन् , बध्वा मुष्टिं प्रभवति // भूपाल प्रकटीभूतो,भ्रकुटीभालभीषणः८५ / For Private and Personal Use Only