________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / स्वस्थीभूता मया पृष्टा, तत्सर्व निजगादसा॥अंगापटुत्वव्याजेन, स्थापितोऽस्याः स्वयंवरः।। गुण पिताऽपृच्छन्निमित्तज्ञमन्यदा दूनमानसः।। कोदोषो विद्यते पुत्र्याः,सोऽप्यभाषत भूपतिम् // 51 चरित्र. // 5 // अस्ति दोषो महान् कोऽपि,दुःसाध्यो भिषजामपि। नृपोऽवादीत्सुतासैषा,किंस्थास्यत्यविवाहिता / निमित्तज्ञो जगादेवं, गुणवर्मास्ति भूपतिः। स एव पतिरस्त्वस्याः,स कर्ता दोषनिग्रहम् 53 || निमित्तज्ञं विसृज्याथ, तत्सर्व पृथिवीपतिः।। सुताया ज्ञापयित्वाशु, स्वयंवरमकारयत् // 54 // / अतस्त्वां प्रार्थयत्येषा, त्वमेव हि वरिष्यसे॥ ब्रह्म पाल्यं मया तावद्यावन्मोक्षोन संकटात् 55 ओमित्युक्ते नरेंद्रेण, सारसी हृष्टमानसा / / रत्नावल्याः पुरः प्राह, तत्सर्व वत्सलाशया 56 | प्रगे राजकुले नामांकितसिंहासनस्थिते // प्राप्ता स्वयंवरं मालाभारिणी राजकन्यका 57 वर्णितेऽथ प्रतीहार्या, सकले राजमंडले // गुणवर्मा तया वत्रे, जातो जयजयाखः॥५०॥ - पाणिग्रहोत्सवे जाते शूरेण बहु मानिताः // विसृष्टा मूभुजःसर्वे, ययुनिजनिजं पुरम् 59 | मासं सगौरवःस्थित्वा, गुणवर्माप्यथाचलत् // रखावल्या समं प्राप्तः, पुरं प्रौढमहोत्सवैः॥६॥॥५॥ तं मध्यसंसदासीनं. प्रतिहारोऽन्यदा जगौ // भूतानंदाभिधो योगी, भवंतं द्रष्टुमिच्छति।। For Private and Personal Use Only