________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / भूपःप्रोचे प्रभो यो मे, संयमस्य मनोरथः।। ससेत्स्यति न वातस्या, नैरुज्यं वा भविष्यति / गुण नैरुज्यं च विना तस्या, विवाहेऽप्यकृते सति // संयमो नोचितो नूनं, हृदये रोचतेऽपि मे पचास्त्र. / 119/- प्रभो ज्ञानधनोऽसि त्वं, ज्ञानिनां नास्त्यगोचरं / मम संदेहसंदोहमपाकुरु कृपां कुरु।।१३।। सूरिः प्रोवाच भो भूप, भविता तव संयमः॥ भविष्यति च नैरुज्यं, तस्याः किंत्वस्ति कौतुकमा नरुज्यं न विना पाणिग्रहं तच्च विना न तत् ॥अन्योन्याश्रयदोषोऽत्र, कथमेकं निरस्यताम॥ एवंविधायास्तस्याः कः, परिणेता भविष्यति॥ विना पाणिग्रहं तस्यारारोग्यं जायते नहि / | श्रुत्वेति चिंतया चांतःचेतसि क्षितिपे भृशम् // तापं विभ्रति मुद्रिस्तं सिषेच वचोऽमृतैः।। यदा पाणिग्रहं तस्या, गंधराजः करिष्यति // तदा दुर्गधतां सर्वामपि सो हि हरिष्यति // श्रुत्वेति सदनं प्राप्तो नृपः सचिवमूचिवान् // कारय स्वसुतं पाणिग्रहे मे कन्यया सह // कृतांजलिरसो प्रोचे, सुतो वैराग्यवासितः // आस्तां विवाहो नारीणां, नामापि सहते नहि विसृज्य मंत्रिणं भूपः, स्वांते बुद्धिं व्यचिंतयत् // तत्पाहणं तेन, यथा स्याक्रियते तथा / / 119 // - प्रायो येनावना याति, गंधराजो दिनात्यये / निर्णीय स्थानके तत्र, भूपो गर्तामचीखनता। For Private and Personal Use Only