________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्र खेटपुरं नाम पुरमस्ति महर्टिकम् // रामदेवस्ततश्चारामिकः स्वाराममाययौ // 197 // है। गुण पतिता वीक्षिता तेन, प्रागजन्मजनकेन सा॥ गृहीत्वा निजकांतायै, समर्प्य प्रतिपालिता।। चरित्र / 118 आराममध्ये लब्धेयमिति वत्सलचेतसा // आरामनंदिनी नाम, तस्यास्तेन विनिर्ममे // जाता षोडशवर्षीया, दृष्टा सर्पण चान्यदा / / मंत्रैः कृतप्रतीकाराप्यसाध्येति विनिश्चिता // मंजूषायां च निक्षिप्य, नदीपूरे प्रवाहिता / / आयातात्रगृहीतेयं, त्वया कौतुकतस्तदा // / पालिता फलराजीवदथ भोक्तुं त्वयेष्यते // अहो व्यामोहवृक्षाणामालवालायतेऽवलाः || M | श्रुत्वेति भूपतिः प्रोचे, घिधिर मे दुष्टचिंतितम्।। केनाप्यथो विवाद्यैतां,ग्रहीष्ये संयमं ध्रुवम् / इत्युक्त्वा भूपतिर्नवा, सूरींद्रान सपरिच्छदः॥ गृहमागत्य भुक्त्वास्या, योग्यं वरमचिंतयत् / | तस्यामेव त्रियामायां, जन्मक्षण इव क्षणात् // तस्या शरीरे दौर्गध्यदोषः पुनखाप सः // | बिभाते विविधैःद्यवचनैर्वसुधाधवः // औषधं कारयामास, तस्या, आरोग्यहेतवे / / 126 // भनीरुजातामालोक्य, नीरजाक्षां नरेश्वरः // चिंतातुरो गुरुं नंतुमगात्तुर्य दिने पुनः // तस्याः स्वरूपे भूपेन, कथिते सति सूरयः / / प्रोचिरे प्रायशः पुण्यांतरायाः प्रचुरा नृणाम्॥ ENCENT For Private and Personal Use Only