SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्यदा सा गवाक्षस्था, पथि यांतं नृपांगजम् ॥ददर्श सोऽपि दैवात्तां, दृष्ट्वा जातोऽनुरागवाना गुण०/8/ सापि तं तादृशं वीक्ष्य, सानुरागां दृशं दधौ // सोऽक्षिभूभ्रमणात्तस्यै, संकेतस्थानमब्रवीत् // चरित्र. / 116 गते तस्मिन्नथोवाच, सा कांतं यदि कानने // गत्वा क्रीडाव आवां तत्पीतिर्मनसि जायते / / / अथ तौ काननं प्राप्तौ, यावत्तावन्नृपांगजः // वृक्षांतरे स्थितस्तत्र, यत्र पश्यति सा दृशा॥ | तं निरीक्ष्य गता, सद्योनिजकांतं विहाय सा // पद्माकरो विषादेन, पूरितः सदनं ययौ // आत्मीयो रूपकः कूटो, वादः किं वणिजा सह।। यदि साखलु तादृक्षा, कः कोपस्तन्नृपांगजे / | अमो हुते मया मांसशोणिते अपि यत्कृते॥ यदि साखलु तादृक्षा, धिक् कृतमा इमाः स्त्रियः Bइति वैराग्यतः सोऽहं, मातापित्रोरनुज्ञया / गृहीत्वा संयमं प्राप्तो, विहरन्नत्र संप्रति / / 10 // | श्रुत्वेति गंध राजोऽपि, विरक्तः स्त्रीषुतं मुनिम् // नत्वागत्य गृहं मातापितरौ स्वौ व्यजिज्ञपताल | गृहीष्याम्येव चारित्रमादेशो मम दीयताम् // तावूचतुर्न जीवद्यामनुज्ञा तव दीयते // ततः स्थितोऽसौ वैराग्यरंगेणैव निरंतरम् // तदा दुर्लभदेवीतः, सुतैका भूपतेरभूत् // 103|| || दृष्ट्ग तामतिदुर्गधां, दासिकास्तत्यजुर्वने // देव्यै तु कथयामास, मृता जातेतिताःपुनः॥ ना११६ For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy