________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वधूमेवविधां वीक्ष्य, वल्लभः श्वशुरोऽपि च // दावपि व्याकुलौ जातो, चक्रतुस्तत्प्रतिक्रियाम् / गुण०|| मिलिता मिषजोऽनेके, मांत्रिका जगदुश्च ते॥ रोगवेतालशाकिन्यादिकान् दोषान् पृथक् पृथका चरित्र / 115 // तत्र रत्नाभिधो मंत्रवादी प्राह निशम्यताम् // दोषस्य निग्रहं कुर्वे, सर्वे तिष्ठिति चेजनाः।। अथासौ मंडलं कृत्वा, गुग्गुलोद्ग्राहपूर्वकम् / / निवेश्य तत्र तां मंत्रैरभाषयत मांत्रिकः // सा पोचे सैप भूतोऽस्मि, लग्नः कासारसंनिधौ // मोक्ष्यामि सर्वथा नेता, हनिष्याम्येव लीलया अस्या-शोणितमांसाभ्यामेकविंशतिराहुतीः / / यदि दास्यथ तज्जीवितव्यं भवति नान्यथा // अस्या यदि नदीयेत, तद्भर्तुश्च ददातु मे // इत्युक्त्वा विस्तो भूती, सचिंतोऽभूज्जनोऽखिला। कांतानुरागवान्पद्माकरो धैर्यधरोऽवदत् // किमिदं प्राणसन्यासमेतदर्थ करोम्यहम् // 8 // छेदं छेदं स्वमांसानां, खंडानि रुधिरेः समम् // एतस्यामेव पश्यंत्यां, जुहाव ज्वलितानले" अष्टावाहुतयो यावज्जाता भूतो जगाद तम् // तावदेतेन कार्येण, पूर्ण तुष्टोऽस्मि धैर्यतः / / | तदंगं पाणिना स्पृष्टवा, रूढयित्वा च तत्क्षणात् / / गते भूतेऽभवत्सापि, सज्जाहृष्टोजनोऽखिला।।१२५॥ यादृक् स्नेहःखकातायामस्य तादृक् परस्य न॥इति वार्ताजगत्यासीज्जनानांप्रीतिकारिणी For Private and Personal Use Only