________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतचित्रकरं दृष्ट्वा, विस्मितः कनकध्वजः। मित्रेण प्रच्छयामास, कांचित्तन्मध्यगां स्त्रियम् || गुण० / सा प्रोचे जिनदत्तस्य, सुतेयं कमलाभिधा // जातायां मंदिरे यस्यां, पितुर्धनमभूधनम् | चरित्र |109 // / अष्टवर्षप्रमाणाया, अस्याः करतले स्वयम् / / समागत्य शुकस्तस्थौ, कमले राजहंसवत्॥ एषा क्षणमपि प्रायो, न तिष्ठति शुकं विना // अत्यजंती मनोरंगादंगाज्जीवमिवान्वहम् / पाणिग्रहणयोग्यापि, वरमेपा न वांछति // इतश्च तत्र संप्राप्ता, श्रीमंतो धर्मसूरयः // 15 // M करे न्यस्तशुकामेतां, सहादाय समागतः / श्रेष्ठी पप्रच्छ तानत्वा, केनेयं स्नेहभा. शुकोही ते प्रोचुर्मगधाभिख्ये, देशे संग्रामनामनि // ग्रामे श्यामाकनामाभूतकृषिकर्मणि जीवकः // वर्षाकालेऽमुना शालिक्षेत्रं विहितमादरात् / आनिन्ये सोमया पत्न्या, सहासौ शालितंदुलाना क्षेत्रमार्गे स्थितं जैनमंदिरं वीक्षणेच्छया // सोमा समागता शीर्षे, वहंती शालितंदुलान् // / अनत्वा जिनमुत्तस्थौ, तीर्थवंदारुसाधुना // बभाषे सा महाभागे, पुण्यं किंचिद्विधीयते॥ र सा प्रोचे हेमुने नूनमस्माकं सुकृतं कुतः॥ नित्यं नवनवक्षेत्रकर्मकर्मठचेतसाम् // 21 // |||109 // मुनिःप्रोचेऽस्ति किं शीर्षे, सा जगौशालितंदुलाः।।सप्राह चेन्जिनाग्रेऽमी, टौक्यंते सुकृतं ततः। -*:08-4400204GDasex For Private and Personal Use Only