SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / विवाहसमये तत्र, मिलिते स्वजनेऽखिले॥ समेते सहपुत्रेण, सचिवे बुद्धिसागरे // | गुण, मतिसारे निविष्टे च, जायमाने महोत्सवे // सुमतिसुहृदा ज्ञातसंकेतेनेत्यभाषत॥३०॥ चरित्र |10|| मिलिताः स्वजना एते, गौरवार्हा गुगान्विताः॥ स्वयमेवागतैः पुष्पैः, कुरुवं प्रकरानिह // 5 सर्वेषु वीक्षमाणेषु, वक्रमेव परस्परम् // जयचंद्रमसं प्रोचे, बुद्धिसागरनंदनम् // 304 // कुरु त्वं यदि शक्तिस्ते, सुमतिः कुरुतेऽन्यथा / / यः करिष्यति तत्कार्य, स कन्यांपरिणेष्यति। 16 एवं परैरपि प्रोक्ते, सुमतिस्तत्क्षणादपि // तं वृक्षव्यंतरं स्मृत्वा, पुष्पाणां प्रकरान् व्यधात् // | बाला सोत्कंठिता मालामस्य कंठे न्यवेशयत् / / पाणिग्रहोत्सपश्चक्रे, पितृभ्यामे तयोस्ततः॥ | तृतीये दिवसेऽकस्मादपुत्रस्तत्र भूपतिः॥ केनापि घातकेनाश, प्रविश्य निशि संहतः // अधिवास्य प्रगे पंचदिव्यानि नगरेऽखिले // मुमोच मंत्रियोग्याय, राज्यं दत्तेति भाषकः तानि तत्र समेतानि, सुमतिर्यत्र वर्त्तते // यो हेपारवं चक्रे, गजो गर्जितमूर्जितम् // ||106 // विस्तीर्ण शिरसि छत्रं, सुमतेः स्वयमेव तत् // रेजाते परितस्तं चानिते चारुचामरे // | राजशृंगारमादाय, गजारुढो जनैर्वृतः / / सुमतिर्भूपतिर्मयादित्युक्तः स सभां ययौ // 312 // For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy