SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुण. है याचिता मतिसारेण, सेयं सुमतिमूनवे // यावत्प्रदीयते तेन, ताव त्यो जगाद तम्॥ | आयातो मथुरापुर्याः, सचिवो बुद्धिसागरः॥ स्वपुत्रजयचंद्रार्थे, पुत्रीं याचितुमेति वः // चास्त्र. / 1053/4 तदा तत्र समायातं, तं दृष्ट्वा सचिवाग्रणीः // आसनादिप्रदानेनावर्जयामास गौखम् // ? तेनापि हि तथैवोक्ते, सागरोऽथ व्यचिंतयत्॥ तुल्ययोर्वरयोरेषा, कस्मै कन्या प्रदीयते॥ विपृश्याहं करिष्यामीत्युक्त्वा तौ दौ विसृज्य सः॥चिंतयाचांतचित्तोऽस्थात्तं दृष्ट्वा च सुता जगौ। खिद्यसेऽद्य कथं तात, स्वरूपे कथितेऽमुना / / साप्रोचे वरनामांक, क्रियतां पत्रिकाद्वयम् // कुलदेवीकरे न्यस्य, योग्यं देहीति भाषकः।। अन्यया कन्यया पत्रीमेकमादाय निर्णयः॥ # एवमेव कृते तेन, प्राप्ता सुमतिपत्रिका // प्रच्छन्नं सा ततस्तस्मै, प्रेषील्लेखं स्वपाणिना // - नूनं मयाहतोऽसि तं, स्वबुद्धया बुद्धिसागर॥ मंत्री त्वया तथा वार्यो, यथा कोपं करोति ना वाचयित्वेति तं लेखं, वलमानं लिलेख सः / / सापि तं वाचयामास, समेतं भृत्यपाणिना M आगतो भवतीलेखो, भव्यमेव भविष्यति / अस्मदागमने सोप्याहातव्यो बुद्धिसागरः // 10 // तथा बुद्धिंविधास्यामि, यथा कोऽपि न रोक्ष्यति / तथैव कारयामास, वाचयित्वेति तं मुदा For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy