SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्र छत्रसमं पृथ्व्याः , पुष्पतारकपूरितम् // विशाखासहितं सम्यग्, द्विजराजविराजितम् // गुण०नीलामललसच्छायं, दृढपूलं महत्तरं // प्रतिबिंबमिव व्योम्नस्तरुमेकं ददर्श सः // 278 // चरित्र 1104 // तं दृष्ट्वा दध्यिवानेष निरधिष्ठायको न हि // तरुर्गुरुतरस्तेन छेत्तुं नाईति सर्वथा॥२७९॥ तं च्छेत्तुमनसं सुत्रधारवर्ग निवार्य सः॥ धूपगंधार्चनं कृत्वा, तस्याधस्तानिविष्टवान्॥२८॥ प्रत्यक्षीभूय तं प्रोचे, व्यंतरस्तदधिष्ठितः // प्रीतोऽस्मि तव बुदयाहमुचितं तद्धरं ददे // / सर्वत्र चिंतितः पुष्पप्रकरो भवतः पुरः // भवितेत्येवमाकर्ण्य, तं प्रोचे सचिवांगजः॥२८॥ | वरो मेऽस्तु परं सौधे, भारपट्टाविलोक्यते॥अनेन शाखिना सोऽयं, समर्थः खलु जायते // | ततो मेऽनुमतिं देहि, यथा कार्य विधीयते॥स पाहच्छेदनेनालमन्येषामपि शाखिनाम् सौधयोग्यानि काष्ठानि, समेतानि पुरे तव // प्रातर्विदारको भूपमनुष्यस्ते समेष्यति // / एवमुक्त्वा गते तत्र, व्यंतरे मंत्रिनंदनः // पुरतः पुरतः प्राप्तमद्राक्षीन्मानुषं प्रगे // 28 // तेनापि हि तथैवोक्ते, मंत्रीसूः शिल्पिभिः सह ॥आयातः स्वपुरंतातस्तबुद्धया रंजितोभृशमा ||104 / / तदा नगर्यां चंपायां, नरेंद्रोऽभून्महाबलः / तस्य सागरमंत्रींदोः सुता कमललोचना // For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy