________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir OHO हेतुना केन मलिनमाननं तव दृश्यते॥ राजादेशेऽमुना प्रोक्ते, सास्मित्वोचे नदुःकरमा गुण सरिति स्थाप्यते क्वापि, नौका निश्छिद्रतान्विता॥ यावती सा स्वभारेण, जलमध्ये निमज्जति चरित्र / 103 तावंती रेखया युक्तां, कृत्वात्रारोप्यते गजः॥ यावती तस्य भारेण, नीरं मज्जति सा ततः | तावंती रेखयित्वा तां, तत उत्तार्यते गजः // आगजारोपरेखं सा, वस्तुभिर्धियते तरी / 268 / ततस्तत्तोल्यते वस्तु, समस्तमपि कोविदैः॥ वस्तुनो यत्प्रमाणं स्याद्गजेंद्रस्यापि तद्भवेत् // - श्रुत्वेति सचिवो दथ्यौ, नास्या बुद्धिरियं कुतः॥ किंतु गर्भस्थितस्यैव, कस्यचिद्भाग्येशालिनः / / | चिंतयन्गित्यसौ गत्वा, नृपायादात्तदुत्तरम्॥ तद्बुद्धिरंजितः सोऽस्मै, विशेषान्ना नदोऽभवत्।। समये सुषुवे सूनुः, सत्यवत्या शुभे दिने॥ तस्मै सुमतिरित्याख्या, सचिवः सोत्सवं दधौ / वर्द्धमानः कलाशाली, क्रमात्तारुण्यमाप सः॥ अन्येभुजा मंत्री, समाहूयेति भाषितः / / * मम सौधकृते काष्टान्यटवीतः समानय // ओमित्युक्त्वा समेतोऽसौ, ज्ञात्वेदं तनुजो जगौ / स अहं गत्वा समानेष्ये, तानीत्युक्त्वा जगाम सः॥ सूत्रधारैः सहाठव्यां, संकुलायां लताद्रुमैः॥१०॥ लालहंतालमालूरखर्जूरार्जुनचंदनाः // यत्र वृक्षा असंख्याताः, पर्वताश्चापि सर्वतः / / 276 // For Private and Personal Use Only