SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रेष्ठिनो धनदत्तस्य, हेमामाख्यः सुतोऽभवत् / / पूजायां क्रियमाणायां, पुष्पगेहमसौ व्यधाता गुण जिनपूजाप्रभावेण, प्राज्यं राज्यं तवाभवत् // पुष्पगेहविशेषात्ते, पुष्पगेहं तदाभवत् // चरित्र // 102 / / भूपः पूर्वभवं श्रुत्वा, तदा जातिस्मरोऽभवत् // विशेषादार्हतं धर्म, प्रपेदे मुनिसंनिधौ // मुनि नत्वा गृहं गत्वा, दत्वा राज्यं स्वसूनवे // गृहीत्वा संयमं प्रांते, सौधर्मे त्रिदशोऽभवत चिरं सुखान्यसौ भुक्त्वा, देवलोकात्ततच्युतः॥ एकादशोयमचलो, नाम्ना ते तनयोऽभवत् / / // इति पुष्पगेहपूजायां हेमाभकथा. // जिनाने विहितः पुष्पप्रकरो येन भावतः // फलं तस्याथ वक्ष्यामः, श्रूयतां भविका जनाः | विदर्भा नगरी रम्या, दक्षिणस्या विभूषणम् // नरसिंहनृपस्तत्र, सुत्रामसमविक्रमः // 260 // श्रीदेवीवल्लमा तस्य, शीलशृंगारशालिनी // मतिसाराभिधो मंत्री, मनोज्ञमतिवैभवः // / तस्य सत्यवती कांता, कांतभक्तिमनोहरा // हेमवर्णकजीवोऽथ, तस्याः कुक्षि समागतः॥ तदा च भूपतिः प्रोचे, सचिवं शुचिवाक् पटुः॥ तोल्यः पट्टगजेंद्रोऽयं, भारोऽस्य ज्ञायते यथा / क्षुद्रादेशममुं ज्ञात्वा, मंत्री मंदिरमागतः ॥अत्यंतं तं सचिंतं च, दृष्ट्या सत्यवती जगौ॥२३४॥ 102] For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy