________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र. जननी जनको भ्राता, पुत्रो मित्रं कलत्रमितरो वा // गुण. दूरीभवंति निधने, शरणं जीवस्य जिनधर्मः // 231 // / 100 श्रद्दधाने नृपे जैनधर्म शर्मप्रदं नृणाम् / स पोचे शमपीयूषरससागरसन्निभम् // 232 / / चतुःशरणसर्वात्मक्षामणादिकमप्यसौ // नृपतिं कारयामास, सोऽपि तत्सत्यपद्यत // 233 // / भूपो मंत्रिणमाकार्य, बभाषे गुणरंजितं // अस्यैव मम दातव्यं, प्राज्यं राज्यमिदं त्वया // तेन प्रपन्ने भूपालः, समाहितमना भृशम् // नमस्कार स्मरन्मृत्वा, ब्रह्मलोके सुरोऽभवत्।। भूपकृत्ये कृते तत्र, लक्ष्मीचंद्रोऽभवन्नृपः॥ पुर्याः पुष्पकरंडिन्याः स कुटुंबमथानयत् // आकारणे समेतेऽस्य, गंतुकामः सुतांतिकम् // स लक्ष्मीसागरः पुष्पकेतुंभूपं व्यजिज्ञपत् / स्वामिनागपुरे स्वामी, मदीयस्तनुजोऽभवत् // गच्छाम्यहं तवाज्ञातः, सकुटुंबस्तदंतिके॥ र हसित्वा भूपतिः पश्यन् क्षत्रियाणां मुखंजगो॥ तुलादंडो वणिपाणी, भाति खगः पुनर्नहि अत्रैव तेन तिष्ठ त्वं, सोऽप्यत्रैव समेष्यति // तदाज्यमहमादास्ये, राज्यं योग्ये विराजते।। ||100 / // इत्युक्त्वा तं विसृज्यासौ, पुष्पकेतुर्नृपस्ततः॥ सेनया कंपयन् पृथ्वी, ययौ नागपुरं प्रति। For Private and Personal Use Only