________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुण // 99 // 00%A ततः प्रातः प्रबुद्धेऽस्मिन्, सुहृदोऽस्य समागताः॥ तद्वीक्ष्य पुष्पपासादं, वीक्षांचक्रुः परस्परम् / / | तथा दिने द्वितीयेऽपि, जाते पुष्पगृहे क्रमात् // तलारक्षेरप्ति ज्ञात्वा, विज्ञप्तमिति भूभुजे चरित्र | लक्ष्मीचंद्रो विना पुष्पगृहं न स्वपिति प्रभो॥ श्रुत्वेति कुपितो भूपस्तत्क्षणं तैस्तमानयत् // * त्वयाज्ञा खंडिता कस्मादिति प्रोक्तो महीभुजा।। स प्रोवाच न रामाज्ञां, खंडयामि कदाचन। / स्वरूपे पुष्पगेहस्य, प्रोक्ते सति महीपतिः।। ऊचे तर्हि त्वयागत्य, निद्रा कार्या ममालये॥ / तत्रापि तस्य सुप्तस्य, जाते पुष्पगृहे तथा। नृपतिविस्मितश्चित्ते, क्षमयामास तं प्रगे // * तेनापि सहितो भूपस्ततोऽगानागमंदिरम् / / पात्रावतीर्णा भूपं च, बभाषे नागदेवता॥ असौ ण्यप्रभावाढयः पुण्यात्तुष्यंति देवताः। अस्माकं कथमर्चा स्यादस्य पुष्पगृहं विना॥ / अथ हृष्टो महीनाथस्तेन साकं गृहं ययौ / सामान्यः स्थापितो मंत्री, कृत्याकृत्यविदाऽमुना. देवस्य प्रतिकूलत्वालांतः शूलरुजा नृपः॥ अंत्यावस्थां गतो लक्ष्मीचंद्रं प्रोवाच साश्रुदृक् / // 19 // मित्रत्वं तव देवेन, दूरितं दृश्यतेऽधुना / / धुनाति जीवितं वृक्षं, मृत्युमत्तगजेंद्रवत् // 229 // " सपोचे परमं मित्रं, जिनधर्मो धरापते // पतेन्न जीवो यं यानपात्रं लब्ध्वा भवांबुधौ // -460- - PO*-46 For Private and Personal Use Only