________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तं ज्ञात्वा तत्र गच्छंतं, बभाषेऽमरसुंदरी // साथै नयसि चेन्मां त्वं, तदा प्रीता भवाम्यहम् / / गुण०|| ततो रम्यं करिष्यामीत्युक्ते प्रीतः स खेचरः // तया सह विमानेनाययौ केवलिसन्निधौ // चरित्र // 9 // तां स्फुरत्तिलकं भाले, विभ्राणां वीक्ष्य भूपभूः / तत्क्षणं लक्षयामास, पुरापि स्वप्नवीक्षिताम् / / तत्कालजातालंकारभासुरं वीक्ष्य सापि तम् / / स्वप्नदृष्टं विचिंत्य द्राग, हर्षादुत्पुलकाभवत् / क्षणात् करतले तस्या, श्रृंगझंकारहारिणी / / वरमाला समायाता, सभ्यलोकविलोकिता // | सा सनूपुरझंकारा, मामा कुर्वति खेचरे / / सोत्कंठे कंठपीठेऽस्य, वरमालामलूलुउत्। 178 * जाते जयजयारावे, दुंदुभिध्वनिमिश्रिते || सभ्याः केवलिनं प्रोचुः, किमिदं कौतुकं महत् / 15 मुनिः पूर्वभवं प्रोचे, नगरे हस्तिनापुरे / / श्रेष्ठिनो धनदत्तस्य, कनकामसुतोऽभवत् // / पूजायां क्रियमाणायां, बांधवैः सह संमदात्॥ जिनस्याभरणारोपो, विहितोऽनेन पूजने // तेन पुण्यप्रभावेण, जातोऽयं कुलभूषणः // विद्यादेवतयाकारि शरीराभरणादिकम्।।१८२॥ कस्मादमरसुंदर्यास्तिलकं दृश्यतेऽलिके // इति पृष्टो मुनिः प्राह, केवलज्ञानभास्करः // // 9 // भरते पुरि चंपायां, दत्तस्य श्रेष्ठिनः प्रिया // श्रीमतीनाम संजज्ञे, पुण्यकर्मणि तत्परा // For Private and Personal Use Only