________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | चंद्रचूडः सुतः सोऽस्य, येन मे नंदिनी हृता / असौ तं वारयामास, कन्याहरणतस्तदा।। गुण० तथापि सोऽमुचनैतां, स्थापयित्वा गृहे स्थितः॥न सेहे तस्य नाप्रापि, सा कदाप्यर्थिता सती चास्त्र. // 9 // विद्यादेवतया स्वप्ने, दर्शितो योऽस्ति लक्षणैः / / स एव मे वरो नान्यः, सेत्युक्त्वा तं न्यषेधयता / / / तत्पिता रत्नचूडोऽथ, दृष्ट्वा तत्पुत्रचेष्टितं / / दथ्यो वैराग्यमापन्नो, धिक् धिक् कामविडंबनामा भवंति ग्रहिला वीक्ष्य, महिला अपि पंडिताः // कामस्य पारवश्येनावश्यं त्याज्यो भवस्ततः Mचिंतयित्वेति तं पुत्रं, राज्यचिंताविधायकम् / / मुक्त्वा संयममादाय, विचरनिह सोऽमिलत् / दावप्यावामिह स्वैरं, वैरंगिकतया स्थितौ // शिलातलसमासीनौ, तिष्ठावः कष्टवर्जितौ // 6 कुमारस्तं पुनः प्राह, नान्यथा भवतां वचः // अहमत्रास्मि सा तत्र, कथं योगो भविष्यति॥ मुनिरूचेऽत्र का चिंता, पुण्यमेव विचिंतय / / पुण्यस्यैव प्रभावेण, चिंतिताः स्युर्मनोरथाः॥३. * मुनीनां सेवया भद्र, पुण्याचिंतितमाप्यते / / इति तद्वचसा तत्र, कुमारो निश्चलः स्थितः। 5 तृतीये ध्यानतस्तस्य, चारगस्य मुनेर्दिने / उत्पेदे केवलज्ञानं, देवास्तत्र समागताः // // 9 // * कुतश्चित् खेचरात्तातवृत्तं ज्ञात्वा तदंगजः // चंद्रचूडस्तदा तातं, नंतुमुत्कंठितोऽभवत्॥१७२॥ For Private and Personal Use Only