________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाले स्वभावसंभूतम तद्युतिभासुरम् // स्वर्णमौक्तिकरत्नानि, विनापि सुमनाहरम् / / युग्ममा / गुण०|| बिभ्राणां तिलकं कांचिदंगनांकांचनच्छविम्॥ सोऽद्राक्षीदन्यदा स्वप्ने,मा वृणिष्वेतिभाषिगीम' चरित्र. // 9 // स्वप्नं दृक्षाप्रबुद्धोऽसौ, चिंतयामास चेतसि // तिलकस्यैव चिन्हेन, परिणेया मयांगना // / / इति निश्चित्य पित्रासो, कन्यकावरणेऽनिशम्॥याच्यमानोऽपि नो मेने, मानिनीनांमनोहर मंत्रिमात्रादिभिर्मित्रं, प्रेरितो मतिसागरः // तमूचे हेतुना केन, विवाहं नहि मन्यसे // 129 // / उक्तं विना न वैद्योऽपि, दुःखं जानाति कस्यचित् / / विना ध्वनि मयूराणां, वारिदोऽपिन वर्षति / विना त्वद्धचनं तातस्त्वदीयो नावबुध्यते // यचित्ते वर्तते तन्मे, प्रकाशय शुभाशय // ततस्तं स्वप्नवृत्तांतं, प्रतिमित्रमुवाच सः॥ तज्जगाद पुरे नात्र, दृश्यते तादृशी वधूः // g कुमारः सुहृदं प्राह, विदेशे तर्हि गम्यते।। कलशं लभते चक्रमपि न भ्रमणं विना // चेलतुस्तौ विचिंत्येति, मिलितौ रजनीमुखे // अलक्ष्यौ गोरजःपूरे, प्रचुरे तिमिरोपमे // दिवारात्रौ व्रजतौ तौ, फलांबुकृतभोजनौ॥ वने शिलातलासीनं, मुनिद्रयमपश्यताम्।।१३५॥ 6 // 21 // तौ वंदित्वा मुनिबंद, निषण्णौ भक्तितः पुरः॥ मुनिरेकोऽवदरप्राप्ती, मिथिलाया युवामिहा। For Private and Personal Use Only