________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राज्यं तव ध्वजार्चातः, संमेतेऽष्टापदेऽपि च // चक्रे महाध्वजारोपं, भवान् विद्याद्रयान्वितः / / गुण नृपः पूर्वभवं श्रुत्वा, तदा जातिस्मरोऽभवत् // विशेषादार्हतं धर्म, प्रपेदे मुनिसंनिधौ।।११६॥ चरित्र // 9 // मुनि नत्वा गृहं गत्वा, पालयित्वा चिरं भुवं // दत्वा राज्यं स्वपुत्राय, गुरोः संयममग्रहीत 2 प्रपाल्य निरतीचारं, चारु चारित्रमुज्वलम् // विहितानशनः प्रांते, सौधर्मे त्रिदशोऽभवत् // चिरं सुखान्यसौ भुक्त्वा, देवलोकात्ततश्युतः / / नवमो नागनामाऽभूत्तनयस्तव भूपते // // इति ध्वजारोपप्रभाववर्णने कनककुमारकथा समाप्ता. // | येनाभरणपूजात्र, विहिता तकलं ब्रुवे // अत्रास्ति भरतक्षेत्रे, मिथिला नामतः पुरी॥१२०।। तत्र शत्रुजयो राजा, शत्रूगां जयकारकः // श्रीचंद्रा नाम तत्पत्नी, चंद्रज्योत्स्नेव निर्मला / / जीवोऽथ कनकाभस्य, तदा तत्कुक्षिमागतः॥ समये च तया सूतः, पित्रा चक्रे महोत्सवः // कुलभूषण इत्याख्या, तस्य जाता मनोरमा॥ वर्द्धमानः कलाशाली, क्रमात्तारुण्यमाप सः॥॥१०॥ न केवलं पिता तस्य, कन्यां योग्यां व्यिचिंतयत् ॥बहिर्विहारे गच्छंतं, तं वीक्ष्य सकलो जन For Private and Personal Use Only