________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनौचित्यं तदा ज्ञात्वा, संकथानां परस्परम् // भूपः प्रियान्वितो यात्राकरणाय समुद्यतः // गुण संपेन सहितो भूपः, पूर्व संमेतपर्वते // सप्रियः स्नात्रसंघा ध्वजारोपादि स व्यधात् // चरित्र // 9 // ध्वजारोपं ततः कुर्वन् , विद्यादयबलान्वितः॥ पटे संघ समारोप्याष्टापदाद्रिं गतो नृपः // तत्र पूजां प्रभोः कृत्वा, बध्वा तं च महाध्वजम् // मनोरथं प्रपूर्यासो, पुनः संमेतमाययौ // संवेन सहितस्तस्मानिजं प्राप्य पुरं नृपः। महोत्सवैः प्रविश्यात्र, निजं राज्यमपालयत् // तदा देवेंद्रसिंहाख्याः सूरयोऽत्र समागताः॥ तानंतुं नृपतिः प्राप, सप्रियः पावनं वनम् / / शृत्वोपदेशं पप्रच्छ, देवी कुत्र गता तदा // सूरिःप्रोवाच मातास्याः कृत्वा पुण्यं मृता सती // संजाता व्यंतरेंद्रस्य, वल्लभा प्रियदर्शना॥ आयाता च सुतास्नेहात्, पतंती तां ददर्श सा // | गृहीत्वा पाणिपद्मन, पतितां पृथिवीतले // तां सुखं स्थापयामास, तवागमननेऽमुचत् // | कश्चित्पप्रच्छ कि मास्तिष्ठति सुरवेश्मनि // सूरिः प्रोवाच गंगायाः, सदने भरतः स्थितः। | स्थितश्च चमरेंद्रस्य, भुवने चेटको नृपः // अथ पूर्वभवं वक्ष्ये, त्वदीयं शृणु भूपते // 113 // // 9 // श्रेष्ठिनो धनदत्तस्य, नगरे हस्तिनापुरे॥ पुत्रः कनकनामासीत्, ध्वजपूजा कृताऽमुना // For Private and Personal Use Only