________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परनार्यपहारेण, धरणेद्रव्यवस्थया // विद्याभ्रंशोऽभवत्तस्य, स तत्रैवास्त्यवस्थितः // 79 // गुण नैमित्तिकाच तद्ज्ञात्वा, दथ्यौ चित्रांगदो नृपः।। काथंकारं रिपुं हन्मि, काम्यकांतापहारकम् / / चरित्र. // // एवंचिंतयतः सिद्धः, पुरुषस्तस्य दृक्पथम् / / संप्राप्तो बहुमानेन, तेन भक्त्या च तोषितः॥ * आकाशगामिनी विद्या, विद्या चिंतितवर्द्धिनो // प्रज्ञप्त्यादिमहाविद्यावन्महाबलवत्तरे // दे विद्ये भूभुजे तस्मै, तेन दत्ते मनीषिणा // एकया गम्यते व्योम्नि, वर्द्धते शस्त्रमन्यया * यथा शस्त्रस्य वृद्धिः स्यात्तरसोऽपि तथा भवेत्॥ योजनानां शतं वृद्धिः सहस्रमपि भाग्यतः | चक्रिणो दंडरत्नस्य, सहस्रं वृद्धिरुच्यते // चर्मछत्रदयस्यास्य, वृद्धिादशयोजनी // 5 // विद्याया बहुरूपिण्या, रूपाणि च सहस्रशः।। जायंते कौतुकं नात्र, विद्याभिः किं न साध्यते / / विद्यादयेन सिद्धेन, यत्र तत्र स्थितो रिपुः // हेलया हन्यते मित्र, साधने युक्तिरुच्यते // यत्र सिंहो वसत्यद्रौ, साध्यते तत्र सा निशि॥ विद्यां साधयतः पुंसो, हरिःशांतोऽवतिष्ठते। पुष्पगुग्गुलधूपानां, वहंती ग्रंथिकामिमां // पितापुत्री समायातावावामिह दिनात्यये / / 89 // // 8 // | गच्छावः पर्वतं यावत्त्वरितं साधनेच्छया // सिंहनादममुं श्रुत्वा, तिष्ठावस्तावता भिया // 10 // For Private and Personal Use Only