________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कोड़पत्राणि ।
७५८पृष्ठे ११ पंक्ती, ‘भवति' इत्यतः परं निवेश्यं । अपिच । 'साक्षतं सुमनोयुक्तम्'-इत्यादिवचनेन द्वितीयं मधुपर्कमभिधाय 'कांस्येनैव'-इत्यादि तत्परवचनेन तस्यापि कांस्थापिधानत्वं कांस्यस्थत्वञ्च कात्यायनः प्राह। सत्वेकदेशदर्शी परवचनमजानानामन्यते, द्वितीये मधुपर्के पात्रस्यानुपदेशः, इति ।
७८७ पृष्ठे १० पंकी निवेश्यं । तत्र ग्टह्याकर्मस्वाचार्य्यपुत्रोकएवप्रकारः। कस्मात् ? । “एषलेखविधिः प्रोताग्रह्याकर्मसु सर्वसु”–दूत्युपसंहारात्। कात्यायनोकस्तु प्रकारः पारिशय्यादन्यत्र निविशते इति द्रष्टव्यं ।
६ ० ० पृष्ठे ५पको “देवलवचनात्” । इत्यतः परं निवेश्यं । पक्षकल्पेऽपि शस्त्रहतानां श्राद्धमेव चतुर्दश्यां भवति नान्येषां। कथं ज्ञायते ? । “नैव श्राद्धं चतुर्दश्यां कुर्याच्छ स्त्रहतादृते । पक्षश्राद्धपि कर्तव्ये श्राद्धन्यैव मा तिथिः” । इतिवचनादिति कल्पतरुप्रभृतयः । चतुर्दशीत्यागे पञ्चदशादिश्राद्धसम्पत्तये पौर्णमास्यां श्राद्धमुक्तं स्मृतिसागरे । “निखिलन्तु यदा पतं श्राद्ध कर्तुमिहेच्छति । पौर्णमामी समारभ्य तदा श्राद्धं समाचरेत् । पौर्णमास्यान्नु पूर्वाहे श्राद्धं नान्दीमुखं चरेत् । प्रपितामहाच्च ये पूर्व त्रयोनान्दीमुखास्तु ते"। इति । युक्तस्तु कामाजिनिवचनादनयोर्विकल्पइति ।
For Private and Personal Use Only