________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रोडपत्राणि ।
२८ पृष्ठे ३पको 'वाभिषेकः' इत्यतः परं निवेश्यं । तथाच सह्यासंग्रहः। “सर्वयज्ञेषु विप्राणामभिः पूर्ण प्रवर्त्तते । तस्मात् सुरोनभाह्यापोऽगिरेवाभिषेचयेत्” इति ।
२८१ पृष्ठे २१पंको 'रित्येतत्' इत्यतः परं निवेश्यं । तथाच ग्टह्यासंग्रहः । “महानदीषु या आपः कौप्यान्याश्च हुदेषु च। गन्धवर्णरसैर्युक्ता६वास्ताइति निश्चयः” इति । तदेवं ध्रुवाभिरभिः
२८२ पृष्ठे २पको 'इत्यन्ये' इत्यतः परं निवेश्यं । रस्तुतस्तु गन्धमाल्यैरुदकुम्भमलङ्कृत्य प्रावृतांसाधारयेत्। कथं ज्ञायते ? । “गन्धमाल्यैरलङ्कृत्य मकुम्भोवाग्यतः शुचिः । धारयेत् त्रिषु वर्षेषु प्रावृतांसाद्विजोत्तमः” इति यह्यासंग्रहवचनात् ।
२८३पृष्ठे १५पंनी निवेश्यं । अत्र च, “स्ववर्णभिरनिन्द्याभिरभिरक्षतमिश्रितैः । स्नानं चतुर्भि:कलसैः स्त्रीभिः स्त्री यत्र प्लावनम्"- इति ग्राह्यासंग्रहाको विशेषो द्रष्टव्यः ।
२८७पृष्ठे २ पंको निवेश्यं । तथाच गृह्यामंग्रहः । “यदा निष्कामयेत् कन्यां वरः पाणिं जिघृक्षयन्। अग्निं प्रदक्षिणं कृत्वा कटस्तीर्ण पदंव्रजेत्। पदा प्रपद्य पन्थानं पतियानं मंजपेद्वधूः । वरोवाऽत्र जपेन्मन्त्रमाकटान्तादितिस्थितिः” -इति ।
For Private and Personal Use Only