________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रोडपत्राणि ।
गृह्याकस्वयमेव लेख विधिरादरणीयः । श्रन्यत्र पुनः कात्यायनेोक्त इति बोद्धव्यम् । एवञ्च रेखा देवतवर्णयोरपि गृह्यासंग्रहाककल्पएवाभिनिवेशः तत्रैवाभिधानात् ।
३८ पृष्ठे १२ पंक्ती “समान्नानात् " - इत्यतः परं निवेश्यम् । परमार्थतः पुनर्गृह्येोकसु पारशाखिकगुणोपसंहारोनास्ति, किन्तु श्रोतेष्वेव स इति गृह्यासंग्रहभाष्ये निपुणतरमुपपादयिष्यामः ।
४६ पृष्ठे (पंती “ किञ्चिदनुचितम् ” - इत्यतः परं निवेश्यं । श्राचार्यपुत्रेोप्येतस्माद्भेदेनैव विभागस्याधानकालत्वमाह । तथाच ग्टह्यासंग्रह: । “ श्रधानस्य तु चत्वारउक्ताः कालाः पृथक् पृथक् । समिaिre विभागः परमेष्ठिनः” इति ।
अन्त्या
५४ पृष्ठे १३पंक्ती 'रचेदित्येतत्' - इत्यतः परं निवेश्यं । श्रथैवमुत्तरसूत्रे, 'सएव' - इत्यस्यैवाग्नेः परामर्शात् 'प्रेते वा ग्टहपती'इत्यादिकालाहितानामग्नीनां गृह्यत्वं न प्राप्नोति ? । नैष दोषः । प्राधान्यात् खल्वाचार्य : 'सएव' इत्याह | aavarरभ्य खल्वमा erभवति । श्रन्यस्याप्यग्गृह्यत्वं वास्तवमिति न शक्यं निरसि तुम् । स्मार्त्तः खल्वग्निरेवमभिधीयते ।
परतरेण वा सुत्रेणैतत संभस्यते । कथं कृत्वा ? | यदेवान्यां समिधमभ्यादधाति यदेव च जायायाः पाणिं जिघृक्षन् जुहोति, तं होममभिसंयच्छेत् —- श्रभिमुख्येन सम्यक् कुर्य्यात्, तेन चैव होमे
For Private and Personal Use Only