________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलगृह्यसूचभाष्ये क्रोड़पचाणि ।
६ पृष्ठे १० पंको “नरह्यसंग्रहः' इति।" इत्यतः परं निवेश्यम् । तथाचाचार्य्यपुत्राह। “पत्न्यः पुत्राश्च कन्याश्च जनिय्याश्चापरे सुताः। ग्टह्याइति समाख्यातायजमानस्य दायकाः । तेषां संस्कारयोगेन शान्तिकर्मक्रियासुच। आचार्यविहितः कल्पस्तस्माद् ग्टह्याइति स्थितिः"।
इति ।
३० पृष्ठे ६ पंको "चेत्याहुः"-इत्यतः परं निवेश्यं । स खल्वयमभिरूपः,-"यत्र विद्या च वित्तञ्च सत्यं धर्मः शमोदमः। अभिरूपः स विज्ञेयः स्वाश्रमे योव्यवस्थितः” इति ग्टह्यामंग्रहाको द्रष्टव्यः ।
३५पृष्ठे १० पंकी निवेश्यं । इति । “पार्थिवी चैव भौमीच लेखे द्वे द्वादशाङ्गले । एकविंशतिरामेयी प्रादेशिन्ये उभे स्मृते। षड़ङ्गलान्तराः का आग्नेयीसंहितास्तु ताः । पार्थिवायास्तु रेखायास्तिनस्ताउत्तरोत्तराः ।
३५पृष्ठे १३ पंको निवेश्यं । "एषलेखविधिः प्रोकोग्टह्याकर्मसु सर्वसु” इतिच । एतस्मादचनाद्
* यत्र यत्र 'पंक्तौ निवेश्यं-इत्युच्यते, तत्र पंक्तिघे निवेशोबाध्यः ।
For Private and Personal Use Only