________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५ का. ]
पङ्क्तमूर्द्धनि प्रधानस्थाने नियुञ्जगत् । इच्छया पुनरवेदविदोपि तस्या - मेव पङ्क्तौ नियुञ्जयात् । सेोऽयं श्राद्धकर्त्तुर्धर्मः ॥ ८ ॥ कस्मात्पुनः कारणादेकं वेदविदं नियुज्या वेदविदोपि नियुञ्जगदित्युच्यते ? |
" यावताग्रसते ग्रासान् हव्यकव्येय्वमन्त्रवित् । तावताग्रसते प्रेत्य दीप्तशूलर्च्चयेोगुड़ान्” ।
इति तत्रभवन्तो मन्वादयस्त्वमीषां भोजने दोषमुदाहरन्ति । उच्यते, - श्रावेदविद्भिराक्रान्तां पंक्ति योजनमायताम् । पुनाति वेदविकानियुक्तः पंक्तिमूईनि नियुक्तः पंक्तिमूईनि ॥ १० ॥
श्राद्धकल्पः ।
rve
वेदविदोन भवन्तीत्य वेदविदः । हि यस्मात् श्रवेदविद्भिराक्रान्तां योजन विस्तृतामपि पतिं । पतिमूर्द्धनि नियुक्तएको वेदवित्युनाति, एतस्मात् कारणात् एकं वेदविदं पतिमूर्द्धनि नियुज्य काममितरान् नियुञ्जगत् । द्विर्व्वचनं प्रकरणसमाप्त्यर्थमादरार्थञ्च ॥ १० ॥
दूति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यत्मजस्य श्रीचन्द्रकान्ततकीलङ्कारभट्टाचार्य्यस्य कृतौ श्राद्धकल्पभाये पञ्चमी कामिका समाप्ता ॥
For Private and Personal Use Only