________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[इका.]
श्राइकल्पः
१०३७
"निरूप्य चतुरः पिण्डान् पिण्डदः प्रतिनामतः । ये समानाइति द्वाभ्यामाद्यन्तु विभजेत् त्रिधा ।
एषएव विधिः पूर्वमर्थ्यपात्रचतुष्टये" । इति । तत्र विभजते-विभागपूर्वकं मिश्रणमर्थः । कथं ज्ञायते ?। यदयं विभजेदित्यभिधाय तमेव विधिमर्ध्वपात्रेष्वतिदिशति, ततः प्रतिपद्यामहे, विभागपूर्वकमिश्रणं तस्यार्थः, इति । न हि विभागमात्रं करणीयं न मिश्रणमिति शक्यं वतुम् । ततप्रयोगविषयवेदमित्यनुदाहरणम्। एवममावपि विधा विभागमाइ न चतुर्धा । यत् पुनर्ब्रह्मपुराणवचनम्,
"चतुर्थ्यश्चार्थपात्रेभ्यएक वामेन पाणिना। गृहीत्वा दक्षिणेनैव पाणिना मतिलोदकम् । संम्जतु त्वा पृथिवी ये समानाइति स्मरन् । प्रेतविप्रस्य हस्ते तु चतुर्भागं जलं क्षिपेत् । ततः पितामहादिभ्यस्तनमन्त्रैश्च पृथक् पृथक् । ये समानाइति द्वाम्यां तज्जलन्तु समर्पयेत् । अर्यन्तेनैव विधिना प्रेतपात्राच पूर्ववत् ।
तेभ्यश्चार्थं निवेद्यैव पश्चाच्च स्वयमाचमेत्” । इति। तदपि तदुक्क्रप्रयोगविषयम्। न हि 'संजतु त्वा पृथिवीइत्ययमपि मन्त्रोऽस्माकं भवति। तस्मात् नैतदस्मत्प्रयोगविषयमित्यतिरोहितमेतत्। केचित् पुनः स्वशास्त्रमात्रात् कर्मक्रम निर्णतुमशाक्नुवन्तोऽर्द्धजरतीयकुशलाः प्रयोगान्तरविषयस्य वचनस्यैकमंशमुपादत्ते, परञ्चांशं शाख्यन्तरीयं वदन्ति । तदश्रद्धेयम् ॥ १६ ॥
For Private and Personal Use Only