________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्यः।
टतीया काण्डिका। एवन्तावत् पार्वणश्राद्धप्रयोगोऽभिहितः। अथेदानी तविकृतीभूतमेकादिष्टं वनु प्रतिजानीते,
अथै कोद्दिष्टम् ॥ १॥ वर्त्तिव्यते, इति सूत्रशेषः । अथ पार्वणश्राद्धानन्तरम् । एकउद्दिष्टो यत्र, तदेकोदिष्टम्, इति कर्मणोनामधेयम् । तदेतदादिकं श्राद्धजातं पावणेन विक्रियते । कथं ज्ञायते । श्टणु यथा ज्ञायते । सपरिकराभिहिता प्रकृतिविकृतिरन्या, इति तावन्मीमांसकसमयः । पार्वणश्चात्र सपरिकरमभिहितं नवेकोद्दिष्टादिकम् , इति । अपिच ।
आवाहनादिकं तावदत्र निषेत्स्यते । नचाप्राप्तस्य निषेधः । नचात्रवचनात् प्राप्तिः । तस्मात् चोदकप्राप्तमावाहनादिकं निषिध्यते, इति गम्यते । एतस्मात् कारणात् पश्यामः,-पार्वणस्य धर्मात्र प्रदिश्यन्ते, इति। दीक्षणीयादिषु 'अप्रयाजास्ताः' इति निषेधस्यान्यथानुपपत्त्या तासु दर्शपौर्णमामधर्मप्रदेशोयथा। "उपतिष्ठतामित्यक्षय्यस्थाने” इति सूत्रणाच्चैवमवगच्छामः । पार्वणे खल्वक्षय्योदकं विहितं, तस्य स्थाने चाचोपतिष्ठतामिति विदधत् पार्वणस्य धर्माण प्रदेशमत्र बोधयति।
तदिदमेकोद्दिष्टं विविधं भवति, प्रेतकोष्टिं प्रत्याब्दिकैकादिटञ्च । तदुभयमिह लाघवार्थमेकेन ग्रन्थेनाभिधीयते । अतः प्रेत
For Private and Personal Use Only