________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
[ २ का. ]
भण्यन्ते । तथाच सामविधाने ब्राह्मणे । “याउ विश्पतिः सनादग्रेऽचन्नमीमदन्तह्यभित्रिपृष्ठमक्रांत्समुद्रः कनिक्रन्तीति द्वे एषा पित्र्या नाम संहिता, एतां प्रयुञ्जन् पितृन् प्रीणाति ” - इति । सर्व्वणि चैतानि सामानि गाने पद्यन्ते । चश्चैताः सर्व्वीएव च्छन्दस्यार्चिके । “ददं ह्यन्नोजसासुतम्”–इत्यस्याम्टत्युत्पन्ने द्वे सामनी, "वाविदाह्योनरोपीप्यन्”–दृत्यस्यां च्युत्पन्नमेकं साम, “स पूर्व्यं महानाम्”–इत्यस्यां ऋच्युत्पन्नमेकं साम, “पुरां भिन्दुर्युवाकविः”इत्यस्याष्टच्युत्पन्नमेकं साम, “उपप्रक्षे मधुमति चियन्तः ”—इत्यस्यामृच्युत्पन्नमेकं साम, “परस्ख साम मधुमा ऋतावा ” - इत्यस्था - मृत्युत्पन्नमेकं साम, “सुरूपकृनुम् ” – इत्यस्यामृच्युत्पन्नमेकं साम । तानि खल्वेतानि सामानि 'माधुच्छन्दसी' संहितेत्युच्यन्ते । यथा सामविधाने ब्राह्मणे । “दं नोजसेति प्रथमेोत्तमे त्वाविदानरः, स पूर्व्योमिहोनां, पुराभिन्दुर्युवाकविरूपप्रक्षे मधुमति चियन्तः, परख सोम मधुमाऋतावा, सुरूपक, -राहसं माधुच्छन्दसमेषा माधुच्छन्दसी नाम संहिता " - दूति । सामानि चैतानि गेयगान एव प्रायोगीयन्ते । एकमारण्यकेऽपि । ऋचच सर्व्वएव च्छन्दस्यार्थिके समाम्नायन्ते ।
"
तदेतत् सर्व्वं स्वशास्त्रोक्तं जपित्वा स्मृतिपुराणादिषु सामान्यतः श्राव्यतया विहितान्यपि इच्छया पठितव्यानि । रघुनन्दनस्तु, 'तस्याञ्चैव गायत्रम् - इत्यादि सूत्रप्रतीकमलिखन् खशास्त्रोकान्यपि जप्यानि सामान्यनुपदिश्य स्मृतिपुराणादिविहितेषु श्राव्येय्वेव यथा रुचि कतिचिल्लिलेख । सेयं पितरमुपेच्य श्वशुरे गाढ़ा भक्तिः ।
For Private and Personal Use Only