________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ का. ]
इति कात्यायनेन तथेोपदेशात् । 'धूपञ्चैव' - इत्यनेन दीपाच्छादनयोरपि परिग्रहः । हरिहरस्वेतद्वचनमात्रदर्शी ब्राह्मणेोद्देशेन गन्धादीनामुत्सर्गमाह । तदसङ्गतम् । पश्चिमप्रतिपत्त्य भिप्रायकत्वादस्य । ' तथा गन्धान्' - इति सूत्रयता ग्टह्यकारेण खवमीषां पित्राद्युद्देशेन दानमनुशिष्टम् ।
श्राद्धकल्पः ।
entrada
इदमिदानीं सन्दिह्यते । किमेतद्गन्धादिपञ्चकमेव श्रादौ पितृब्राह्मणाय प्रतिपाद्य, तथैव पितामहब्राह्मणाय प्रतिपादनीयम्, - इत्येवं क्रमेणामीषां प्रतिपत्तिः करणीया, श्रहेोखित् पित्रादिप्रत्येकब्राह्मणेभ्यएवादितागन्धान् प्रतिपाद्य, तथैव पुष्पादीनां प्रतिपादनं करणीयम् ? - इति । पित्रादिप्रत्येक ब्राह्मणेभ्यएवादिता गन्धान् प्रतिपाद्य, तथैव पुष्पादीनां प्रतिपादनं कर्त्तव्यम्, इति ब्रूमः । कस्मात् ? । यस्मादानुपूर्व्येण इति वचनात् विभिगमनाविरहेण ब्राह्मणानामिव गन्धादिप्रतिपादनस्यापि भवति प्रतीतिः । भवति चेत्, कथमुत्स्त्रक्ष्यते । तस्मात् सर्व्वैएव ब्राह्मणेभ्यश्रादौ गन्धान् प्रतिपाद्य, तथैव क्रमेण पुष्यादयोऽपि प्रतिपादयितव्याः । यथा हि वाजपेये सप्तदशानां प्राजापत्यानां पशूनां क्रमेण प्रोक्षणं कृत्वा, तेनैव क्रमेणान्येऽपि चोदकप्राप्ताधर्माः कर्त्तव्याः श्रालम्भाश्च न सर्वे प्रोक्षणादयएकस्मिन् पशौ श्रनुष्ठाय पुनरन्यस्मिन्ननुष्ठातव्याः, - इति पञ्चमाध्याये सिद्धान्तितम् । तद्वदचापि पिचादिब्राह्मणेभ्यः क्रमेण गन्धान् प्रतिपाद्य तेनैवक्रमेण पुष्पादीनामपि प्रतिपादनं करणीयम्, न पुनः सर्व्वमेव गन्धपुष्पादिकमेकमै ब्राह्मणाय प्रतिपाद्य पुनरन्यस्मै प्रतिपादयितव्यम् - दूति । नारायणोपाध्यायोऽप्याह “प्रथम गन्धं
For Private and Personal Use Only
විව
Ad