________________
Shri Mahavir Jain Aradhana Kendra
६
इति । अन्येत्वाड:, -
www.kobatirth.org
Ext
इति ।
श्राद्धकल्पः ।
Acharya Shri Kailassagarsuri Gyanmandir
“यथोपदिष्टांस्तान् सर्व्वीनलङ्कविभूषणैः । खग्दामभिः शिरावेष्टैर्धूपवासेाऽनुलेपनैः” ।
इति देवलादिवचनात् श्रलङ्कारादिकमप्यचैव दातव्यम् । श्रत्यर्थी - भावादवसरानुवादमाचम् इति । देवलादिवचनानां स्वोक्तप्रयोगविषयत्वात् प्रयोगान्तरविषयत्वं नास्ति । येतु कञ्चित् प्रयोगमनारभ्यैवाधीताः, तेष्वेव परं पूर्वेकं द्वैतमुपतिष्ठते । तदचभवन्तोभूमिदेवाः प्रमाणम् ।
"चामरं तालवृन्तञ्च श्वेतच्छत्रं च दर्पणम् । दत्त्वा पितृणामेतानि भूमिपालेो भवेदिह ” ।
दूति ।
"यः कञ्चुकं तथेोष्णीषं पितृभ्यः प्रतिपादयेत् । ज्वरोद्भवानि दुःखानि स कदाचिन्न पश्यति ॥ स्त्रीणां तु सिन्दूरं दद्युश्चण्डान्तिकानि च । निमन्त्रिताभ्यः स्त्रीभ्योये ते स्युः सैाभाग्यसंयुताः” ॥१८॥
इति ।
[२ का. ]
"अलङ्काराः प्रदातव्यायथाशकि हिरण्मयाः ।
केयूरहारकटकमुद्रिका कुण्डलादयः । स्त्रीश्राद्धेषु प्रदातव्या श्रलङ्काराश्च योषिताम् । मञ्जीरमेखलादाम कर्णिकाकङ्कणादयः” ।
For Private and Personal Use Only