________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
[२ का. ]
करायाग्रपवित्रकान् कृत्वा श्रर्घ्यं दातव्यमिति ब्रुवन् प्रथमं पवित्राणि ब्राह्मणेषु प्रतिपाद्य पश्चाज्जलादिकं प्रतिपादयितव्यमिति भज्यन्तरेणोपदिशति । ‘नैकैकस्याच दीयते ' - इत्याभ्युदयिके कुर्व्वन् पार्व्वणे एकैकस्य दानं दर्शयति । तेषां खन्वेषां पवित्राणामुत्तराग्राणामेव ब्राह्मणहस्तेषु दानं करणीयम् । कुतः ? | 'करायायपवित्रकान्’— इत्यनेन तथाऽवगतेः । न हि शब्दस्य श्रवणमात्रात् येोऽर्थे - ऽवगम्यते, स युज्यते विनाकारणमुत्सृष्टुम् । नचाभ्युदयिकविषयत्वात् वचनस्य पार्व्वणे तदुक्तं नस्यादितिवाच्यम् ।
“अन्यत्राप्येषएव स्याद् यवादिरहितेाविधिः
इति तेनैव यवादिव्यतिरेकेणाभ्युदयिकेोक्तस्य सर्व्वस्यैव पार्व्वणेऽपि करणेोपदेशात् । श्रथ -
" वशिष्ठोकोविधिः कृत्स्नोद्रष्टव्योऽच निरामिषः । श्रतः परं प्रवच्यामि विशेषह योभवेत्” ।
I
इत्युपक्रमात् 'कराग्राग्रपवित्रकान्' - इति विशेषाभिधानमेव किमिति नापेयते ? । श्टणु यथा नापेयते । श्रामिषमन्तरेण वशिष्ठो - ऋस्य कृत्स्नस्य विधेरतिदेशात् वशिष्ठोक्कस्यैव योविशेष: - 'प्रातरामन्त्रितान् विप्रान्' - इत्यादिः, तस्यैव तन्मात्रविषयत्वं गम्यते । न वशिष्ठानुक्तस्वापि विशेषस्य । 'अन्यत्राप्येषएव स्यात् ' - इत्यस्यानर्थकत्वापत्तेः । श्रतएव, 'प्रागग्रेष्वथ दर्भेषु' - इत्यादि विशेषाणामपि पार्श्वणे करणप्रसक्ती, तदपवादार्थम्, -
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
" दक्षिणावने देथे दक्षिणाभिमुखस्य च । दक्षिणाग्रेषु दर्भेषु एषोऽन्यत्र विधिः स्मृतः” ।
9
For Private and Personal Use Only
६५३