________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ का.]
श्राद्धकल्पः।
९४७
पवित्रसहितेषु ब्राह्मणानां हस्तेषु सत्म, इत्यर्थः । एतदनेनोन भवति । ब्राह्मणानां इस्तेषु प्रथमं पवित्राणि दत्त्वा पश्चादर्घमुत्सएव्यम-इति । एवं वाएकैकस्य पित्ब्राह्मणादेः सपवित्रेषु हस्तेषु सत्म, प्रत्येकेनायं ददाति । तस्मात्, प्रत्येकब्राह्मणहस्तेषु पवित्राणि दातव्यानि, न त्वाभ्युदयिकवत् मिलितेषु हस्तेषु, इति सिद्धं भवति ।
इदमिदानी मन्दिह्यते । मपवित्रेषु हस्तेषु, इत्यनेन ब्राह्मणइस्तेषु पवित्राणां प्रदानं तावगम्यते, न ज्ञायते,-किमीपात्रस्थान्येव पवित्राणि ब्राह्मणानां हस्तेषु इदानी दातव्यानि, अथवा तेभ्योन्यानि ?-इति। तेभ्योऽन्यानि,-इति प्रतिपद्यामहे । कुतः? । सपवित्रेषु इस्तेषु अयं ददाति, दूत्युत पवित्रान्तरस्यैवावगतेः । न खन्वय पवित्ररहितं देयमिति युक्रमभ्युपगन्तुम् । पवित्रसहितं ह्यर्थ भवति । पवित्रं खल्वेतदर्थ्यस्योपकरोति, इत्यत्र न विवादः। उपकरोति चेत्, नूनं पवित्रसहितमेवार्थं भवति । तदेवं सति न युज्यते विनैव वचनं तद्र हितमर्यमुत्मट म्। शक्यं हि सपवित्रेषु इस्तेषु,इति वचनमन्यथाऽपि वर्णयितुम् । उत्मात् पूर्वमेव चेत् पवित्राणि प्रतिपाद्यन्ते, अर्थार्थतेवामीषां न स्यात्। कात्यायनोऽपि,
“गोत्रनामभिरामन्य पिहनय प्रदापयेत्' । इत्यर्थोत्सर्गमभिधाय,
"ज्येष्ठोत्तरकरान् युग्मान कराग्राग्रपवित्रकान् । कृत्वाऽयं संप्रदातव्यं नैकैकस्याञ्च दीयते”।
For Private and Personal Use Only