________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राहकल्पः।
[१ का.]
मम्मान् प्रयुत-यस्यार्थीनास्ति । तथाच छन्दोगपरिशिष्टम् ।
“यत्र स्यात् कछश्रेयस्त्वं श्रेयसा:पि मणीषिणः ।
भूयस्त्वं त्रुवते तत्र छात् श्रेयो ह्यवाप्यते” । इति । अयेवं सामान्याप्रयाः ये प्रयोगविशेषा: पुराणादिषु स्मर्य्यन्ते, तेषामनर्थकत्वं प्राप्नोति। नेषदोषः। येषां स्वशाखायां प्रयोगविशेषोनोपदिश्यते, तेषां तद्विषयत्वोपपत्तेः। येषामप्य स्ति स्वशाखायां प्रयोगविशेषस्योपदेशः तेषामपि इच्छया तदनुठानोपपतेश्च । यो हि मामान्यश्रयः प्रयोगः, स सर्वेषामेव भवितुमुचितः । सामान्याश्रयत्वादेव । स्वशास्त्रोक्तस्तु प्रयोगः स्वस्थाभ्यर्हितः । तस्मात् स्वशास्त्रोतं प्रयोगमनुष्ठायान्ते काम, मामान्याश्रयोऽपि प्रयोगो नर्थकामाभूत्-इति सेाऽप्यनुष्ठीयताम् । न तु तदपाश्रयेण स्वशास्त्रोक्तः प्रयोगोऽन्यथयितुं युक्तः । वैश्वदेवबलिकर्मणोः कात्यायनेन सुव्यक्तमेतत्यार्थ योपदेशाच्च सर्ववमवगच्छामः । तथाच च्छन्दोगपरिशिष्टम् ।
"न स्ातां काम्यमामान्ये जुहोतिबलिकर्मणी । पूर्व नित्यविशेषोक्कनुहोतिबलिकर्मणोः । काममन्ते भवेयातां न तु भो कदाचन ।
नैकस्मिन् कर्मणि तते कर्मान्यतायते यतः” । इति। तदत्र, सामान्यविशेषयोः प्रयोगयोः कमान्यत्वं सुव्यक्तमेवकात्यायनो ब्रवीति । तत् कुत्र कस्य गुणोपसंहारोभविष्यति । न खल्वन्यथ कर्मणोगुणानामन्यस्मिन् कर्मए पसंहारोभवति । तस्ादियमेवावधारणा, स्वशास्त्रोके प्रयोगे परतन्त्रोकोविशेषोन करणीयः ।
For Private and Personal Use Only