________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१ का. ]
अस्मादवगच्छामः – पदार्थानुसयेोऽस्मत्वचकारस्याभिप्रेतः, -इति ॥
"
॥ ॥ २२ ॥ ॥
श्राद्धकल्पः ।
पिण्डपितृयज्ञवदुपचारः ॥ २३ ॥
,
कर्त्तव्यः, -इति सूत्रशेषः । एतदनेनेोकं भवति । सैवेतिकर्त्तव्यता, तएवमन्त्राः तादृशाएवधमीः श्रचापि भवन्ति, - इति । तेन श्रपसव्यं दक्षिणामुखेन वामजानुपातेन पित्रा कर्म करणीयम् दैवन्तु सव्येन प्राङ्मुखत्वादिना दक्षिणजानुपातेन, - इति । तथाच च्छन्दोगपरिशिष्टम् ।
,
“दक्षिणं पातयेज्जानु देवान् परिचरन् सदा । पातयेदितरज्जानु पितृन् परिचरन्नपि " ।
८२१
इति । " प्राची सौम्यापराजिताः " - दूति च । तथा ग्टह्यसूत्रम् । "पितृयज्ञे त्वेव प्राचीनावीती भवति" - इति । एवं देवं देवतीर्थेन, पित्रंत्र पिटतीर्थेन कर्त्तव्यम् । पात्रपूरणादिकमपि दैवपित्र्ययोस्तत्ततीर्थेन करणीयं भवति । कथं ज्ञायते ? |
"पात्राणां पूरणादीनि देवेनैव हि कारयेत्” ।
For Private and Personal Use Only
इत्याभ्युदयिकश्राद्धे च्छन्दोगपरिशिष्टदर्शनात् ।
तदस्मात् पिण्डपितृयज्ञधर्भप्रदेशात् पित्रर्थं चरुरच पृथक् पक्तव्यो भवति । " तस्मिन्नेवानौ श्रपयत्योदनचरुञ्च मांसचरुञ्च" - इत्यन्वष्टक्यकर्म्मणयस्मद्गृयकारेण पृथक् चरूपदेशात्, पिण्डपितृयज्ञे च - " श्रन्वष्ट - क्यस्थालीपाकेन पिण्डपितयज्ञो व्याख्यातः " - इति तेनैवादनचरारतिदेशात् । "सर्व्वस्य त्वेवान्नस्यैतान् बलीन् हरेत् — पित्र्यस्य वा