________________
Shri Mahavir Jain Aradhana Kendra
८२५
www.kobatirth.org
श्राद्धकल्पः ।
इति ॥ ० ॥ २० ॥ ॥
Acharya Shri Kailassagarsuri Gyanmandir
इति च भवानेवाह । श्रन्येन प्रत्युत्तराभ्युपगमे चान्योऽपि यदा न लभ्यते, श्राद्धलोपश्रापद्येत । नचैतचितम् ॥ ० ॥ १८ ॥ ॥
मातामहानाञ्चैवम् ॥ २० ॥
मातामहानामप्येवं ब्राह्मणानामन्य श्राद्धं कुर्वीत - इति कृत्स्नविध्यतिदेशः । पितृश्राद्धप्रयोगमध्ये कथनात् चशन्दाच पितृणां मातामहानाञ्चकेनैव प्रयोगेन श्राद्धं स्यात् । मातामहानाम् - इति मातामहप्रमातामहप्रमातामहपरं वचनम् । स्मरन्ति च ।
" मातुः पितरमारभ्य त्रयोमातामहाः स्मृताः ।
"
तेषान्तु पिढवत् श्राद्धं कुर्य्यर्पु हिटसूनवः” ।
तन्त्रं वा वैश्वदेविकम् ॥ २१ ॥
[१ का. ]
वैश्वदेविकं तन्त्रं पितृणां मातामहानाञ्चैकं वा कुर्व्वीत । वाशब्दोविकल्पार्थः। श्रस्मिन् कल्पे, मातामहानां वैश्वदेवश्राद्धं पृथक् न करणीयं, किन्तु पितॄणां मातामहानाञ्चैकमित्यर्थः ॥ ० ॥ २१ ॥०॥
"
देवपूर्व्व श्राद्धं कुर्व्वीत ॥ २२ ॥
श्राद्धकर्मणि यत् किञ्चित् पित्रे क्रियते, तत्सर्वं देवे कृत्वा करणीयम् — ऋते पिण्डदानादिभ्यः । यथैतत् तथाऽवसरे वक्ष्यामः । तच पदार्थानुमयेन कर्त्तव्यम् । कथं ज्ञायते ? | श्रावाहने तथा दर्शनात् । श्रावाहनं खज्वादिते। देवानां सूचयित्वा परतः पितॄणां सूत्रयिष्यति ।
For Private and Personal Use Only